________________
गायत्री प्रशस्तिवर्णनम्
२८६
त्रिसन्ध्यासु जपेद्द वीं विच्छिद्य व पदत्रयम् । अविच्छिन्नं जपेद्यस्तु रौरवं नरकं व्रजेत् ब्रह्मयज्ञे तु सततं निखिलं तन्मतं परम् । अङ्गीकृत्य श्रुतिः प्राह पच्छोऽर्घश एव वै ॥ पश्चात्सवश्च सूत्रोक्तमतं चापि प्रगृह्य सा ।
सावित्रीं तां त्रिरन्वाह पच्छोऽर्धर्चश अनवानम् (?) ।।
इत्येवं किलतस्यां तु जपकालेऽन्वहं द्विजाः । यथेच्छतो जपेयुर्वै शास्त्राणां तु समत्वतः ॥ तुर्य पादस्तथा चैको गायत्र्या श्रुतिचोदितः । परोरजसे सावदोमित्येवं पापवारकः ।। मूलश्रुत्या तथा सृष्टः शिव च गोसरहकः (?) । इत्येवं विधया ज्ञातो गायत्रीमातृवर्णने तन्मातरश्च ता ज्ञेयाः पृथक्त्वेनाष्ट्र ईरिताः । पथिमतदिति मुखं वा न्यं हि तदनन्तरम् ॥ रोयोग सा द्वितीया स्याद्रयो देवी तृतीयकम् । जनवच्च चतुर्थं स्यादस्य प्रसेति पञ्चकम् ॥ रेरेधीचो सातु षष्ठं स्यान्निमिदवेति सप्तमम् । यं वा यादो मंस्यान्मातृवाक्यक्रमो ह्ययम् ॥ एतेषां मातृवाक्यानां जपमात्रेण सन्ततम् । सिद्धिर्भवेत्तु गायत्र्याः कालात्तस्य च सान्ध्ययोः ॥
यत्पापं तस्य नश्येत्तु तदिदं गुह्यमीरितम् । कुशबृस्यां समासीनः कुशपाणिर्जितेन्द्रियः ।। गायत्री तु जपेद्विद्वान् प्राणायामत्रयान्विताम् । पादयोश्च तथा जान्वोः जङ्घयोर्जठरेऽपि च ॥
कण्ठे मुखे तथा मूर्ध्नि क्रमेण व्याहुतीर्न्यसेत् । भूरङ्गुष्ठद्वये न्यस्य भुवस्तर्जनिकाद्वये ॥ ज्येष्ठाङ्गुलीद्वये धीमान् स्वः पदं विनियोजयेत् । भूः पदं हृदि विन्यस्य भुवः शिरसि विन्यसेत् ॥ शिखायां हृदि विन्यस्य स्वः पदं कवचे न्यसेत् । अणोर्भर्गपदं न्यस्य भ्रकुटीपु धियः पदम् ॥
प्रकारान्तरविन्यासः प्रोच्यते पुनरप्ययम् । हृदितत्सवितुर्व्यस्य न्यसेत्कण्ठे वरेण्यप भर्गो देवस्य होत्येतन्न्यसन्मध्यमयोरथ । धीमानामिकामध्ये धियः कानिष्ठिके न्यसेन
१६