________________
सन्ध्याप्रकरणे अादिविधानवर्णनम् खीकृत्याचमनादीनि कर्माणि कुरुते पुनः । अप्तोऽामसहस्रस्य फलं प्राप्नोति पुष्कलम्
द्विमुखीगतपानीये गङ्गाद्याः सरितोऽखिलाः । पुष्करादीनि तीर्थानि कृच्छ्राणि च तपास्यपि ॥ . साङ्गावेदाश्च शास्त्राणि ब्रह्मविष्णुशिवादयः।
सर्वास्तीर्थाभिमानिन्यो देवता सागरा अपि ॥ .. महर्षयोमहात्मानः एतदुद्धरणाय वै । सदावासं प्रकुर्वन्ति नित्यायत्तत्समुत्सुकाः॥ तस्मात्तु ब्राह्मणोनित्यं द्विमुख्युदकपात्रगः । नित्यकर्मकरोभूयात्तावन्मात्रेण केवलम् ।। नित्यकर्माननुष्ठानानिषिद्धकरणादपि । यत्पापं जायतेनृणां तत्सर्व वै विनश्यति ।। रहस्यमेतत्परममज्ञेयं ज्ञानिनामपि । रहस्यबोधितं साक्षाद् देवदेवेन शंभुना ॥ जगन्मात्रे पृष्टवत्यै शिवं पतितपावकम् । तीर्थानामुत्तरं तीर्थं सुलभं सर्वदेहिनाम् ।। अशेषपापौघहरमज्ञानोन्मूलक तथा। तादृगजलेन कर्माणि विशेषज्ञो विचक्षणः ॥ प्रकुर्वन्स्यात्कृतार्थोऽयं तरत्यज्ञानजं तमः । तर्पिताः पितरस्तादृग्जलेन यदि वा सकृत् गयाश्राद्धजमानन्दं प्राप्नुवन्त्येव तत्क्षणात् । प्रोक्षावशिष्टमुदक कृत्वा रक्षां ततोदरे॥ नासासमीपमानीय द्रुपदामित्यूचं जपेत् । पूरकेणोर्ध्वमादिष्टो धारयेदिन्दुण्मडले ॥ कुम्भकेनाथसर्वाङ्गव्यापक पापसञ्चयम् । रेचकेन समानीय पाणौ संस्थाप्य दक्षिणे॥ तत्पापं तु क्षिपेद्भूमौ चोरवन्नीचहस्ततः । तावन्मात्रेण निखिलं पापमाजन्मसञ्चितम् लयमेति क्षणेनैव सत्यमेतत्प्रचोदितम् । द्वौ हस्तौ युग्मतः कृत्वा पूरयित्वोदकाञ्जलिम्
गोशृङ्गमात्रमुद्धृत्य जलं मध्ये जलं क्षिपेत् । दिवाकरस्य तुष्ट्यर्थं प्राङ्मुखोऽसौ पवित्रधृत् ॥ उपवीती विधानेन मध्याह्न चोत्तरामुखः । सूर्यायैव तु गायत्र्या सावित्र्या चैव सन्ध्ययोः ।। प्रातमध्याह्नयोस्तिष्ठन् सायमासीन एव वा ।
असावादित्यो ब्रह्म तिकृत्वाऽऽत्मानं प्रदक्षिणम् ।। दैत्यहिंसानिवृत्यर्थमुपविश्य द्विराचमेत् । मन्देहानां वधार्थाय प्रक्षिपेदुदकाञ्जलिम्॥