SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सन्ध्याविधिवर्णनम् २८५ सम्यगञ्जलिना स्नायादल्पपात्रेण वा द्विजः। पीठेष्वेव गृहे स्नायात्पाषाणेऽप्यथवा तथा ॥ इष्टकासूनते देशे पल्वलेन तु सर्वदा। मृत्तिकामन्त्रविधिना स्नानं मध्याह्न ईरितम् ।। जीर्णाङ्गा निखिलालोका नित्यशीतासहिष्णवः । निवात आतपे नित्यं स्नानं कुर्युः समुन्मुखाः ॥ नमुक्त्वाऽलङ्कृतो रोगी स्नानं कुर्यात्कदाचन। अभ्यङ्गस्नानपरतः वङ्गत्वाप्सु(नि)मज्जनम् कुर्यादेव कदाचिद्वा तथाकृच्छुभभाङ्मतः । गृहे स्नाने ( ... ... ) वितैः शीतलैर्वृथा नानं कुर्यात्पुनः किं तु सुखोष्णेनैव पाथसा । सत्यामृष्टौ वृद्धिकामो तत्स्नायीत जला हे यदि मायाकुबुद्धिस्तु फलंतन्नैहिकादिकम् । कार्य विना सुखत्यागी पशुरेव न संशयः वृथा सुखार्थी पापीयान् भवत्येव न संशयः । वृथा सुखं च तज्ज्ञेयं साध्यानिद्रादिकं स्मृतम् ॥ सन्ध्याविधिः सन्ध्याकाले सनिद्रो यः अभिनिर्मुक्त ईरितः । अतिपाप्यग्रगण्योऽयं तन्मुखं नावलोकयेत् ॥ अलक्ष्मीस्तन्मुखे नित्या ज्येष्ठा घोरा तथा पराः । दुश्रियो निवसन्त्येव हत्याब्राह्मथादिकाः खराः॥ ब्राह्मणः सर्वयत्नेन सायंप्रातः समाहितः । सन्ध्यामात्रपरो भूयात्तावन्मात्रात्तरिष्यति ब्राह्मण्यं ब्राह्मणानां तत्सन्ध्ययैव न चान्यया । क्रियया प्रभवेन्नूनं प्रवदामि पुनः पुनः॥ अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् । सन्ध्यां नोपासते ये तु कथं ते ब्राह्मणाः स्मृताः॥ अशुद्धो वा विशुद्धो वा सपवित्रापवित्रकः। सन्ध्या तीर्थे ह्रदे वापि भाजने मृण्मयेऽपि वा ।। औदुम्बरे वा सौवर्णे राजते दारुसंभवे । यत्र कुत्रापि वा नित्यं येनकेनाप्युपायतः । गृहीत्वा वामहस्तेन सन्ध्योपास्ति समाचरेत् । पात्राद्यसंभवे चैव वामहस्तस्थितैलैः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy