SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८४ लौगाक्षिस्मृतिः स्नानं कार्यमुपायेन छायास्नानं तु वा चरेत् । अशक्तिर्यावदेव स्यात्तावदेवं समाचरेत् प्रातमध्याह्वयोः स्नानं नित्यस्नानं प्रकीर्तितम् । उच्छिष्ठानुपघातेषु अस्पर्शस्पर्शनेऽपि च प्रहसंक्रमणादौ च स्नानं नैमित्तिकं स्मृतम् । पुण्यमाखादिकस्नानं काम्यं दैवज्ञभाषितम् इष्टापूर्तक्रियायां तु यज्ञाङ्ग स्नानमुच्यते । मलापकर्षणं यत्तत् स्नानमभ्यङ्गपूर्वकम् ।। स्नानमेवं पुनस्तीर्थक्रियास्नानं तदुच्यते । स्नानमष्टविधं भूयो वारुणाग्नेयमारुतात् ॥ माहेन्द्रात्पार्थिवान्मन्त्राद्गौरवान्मानसात्तथा । __ वारुणं तद्विधा प्रोक्तं समन्त्रगममन्त्रकम् ॥ समन्त्रकं द्विजातीनां स्त्रीशूद्राणाममन्त्रकम् । नदीलरिद वखातगर्तप्रस्रवणेषु च ॥ सरस्सु वा कृत्रिमेषु पुण्यतीर्थेषु वा तथा । वापीकूपतटाकेषु परकीयेषु वारिषु॥ पल्वलेऽल्पजले स्नानं भवेद्वारुणमुत्तमम् । तदेकेनालिके स्नानं पुष्करिण्यांतु मध्यमम्॥ कूपे वाप्युदपाने वा ह्यधर्म मन्दिरे तथा । राजकार्य प्रतिष्ठस्य सदर्शनत एव वै॥ कार्यबाधकलमस्य न निन्द्यं गृहमन्जनम् । राज्ञोराजसमानस्य धुरिणस्याधिशासने । तत्साम्राज्याभिषिक्तस्य गृहस्नानं न दुष्यति । नृपशत्रुमहाभीत्या ऋणदानातिपीडनैः अज्ञातवासिनश्चापि गृहस्नानं प्रशस्यते । अवगाह्य शिरस्कं यत्तदायकाण्ड(ण्ठ)मप्यथ नाभिस्नानं कटिस्नानं द्वितीयमिति तजगुः । आर्द्रणवाससाऽङ्गानामभिमर्शनमित्यपि ॥ तृतीयं कथितं पश्चादुष्णाम्भः सिक्तवस्त्रतः। निष्पीताद्गात्रमात्राभिमर्शःस्यात्तु तृतीयकः ॥ स्नानमेकं बहुविधं कथितं ब्रह्मवादिभिः । कल्पाम्भसि शिरोमज्जेन्नावगाहेत्समुद्रके ॥ स्रोतसोऽभिमुखंस्ना(या)न्माजनं चाघमर्षणम् । अन्यत्रार्कमुखो रात्रौ प्राङ्मुखोदङ्मुखोऽपि वा ।। सन्ध्यामुखस्तु सन्ध्यान्ते तथैवाद्यतयामयोः । तिष्ठन्नेव सदास्नायाजानुमानात्परे जले ॥ अधश्चेदुपविश्यैव गृहे चैवोपविश्य च । गुल्फनजले कूपे महागाधजले तथा ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy