________________
२८३
स्नानविधिवर्णनम् ब्रह्मयज्ञाद्वश्वदेवादातिथ्यात्कर्म गौरवात् ! मध्याह्न स्नानमधिकं प्रवदन्ति मनीषिणः
तथैव भूयो वक्ष्यामि प्रातः स्नानं यथाविधि ।
(...) भ्योहोभ्यो गोभ्यश्च त्रिविधेभ्यश्च बाडबः ॥ अष्टभ्यश्चापि सप्तभ्यो मुच्यते नात्र संशयः । प्रातस्नानेन सदृशं नास्ति कर्म पवित्रकम् प्रातःस्नानं ततः प्रोक्तं सर्वकर्मोत्तमोत्तमम् । प्राणानायम्य विधिना सर्वकर्मसु देहभृत् इदं करिष्य इत्येवं कुर्यात्संकल्पमप्रतः। ओं भूरिति प्राणायामजपः कार्यों मनीषिभिः॥
आदौ सर्वेषु कार्येषु जामितारहितः शुचिः।
तिथिवारादिकानुक्ता(न्) निर्दिशेत्कर्मजं ततः ।। स्नानसन्ध्यात्रये होमे ब्रह्मयज्ञे विशेषतः । वैश्वदेवेन विधिना साङ्ग संकल्पमाचरेत् ॥
नित्यं नैमित्तिकं काम्यं क्रियाङ्गमलकर्षणम् । क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्तितम् । अशक्तस्तु सकृद्वापि शिरःस्नानं विनापि वा। शीतोदकं विना भूयः स्नानमाकरकं तु वा ।। कटिस्नानं जानुपादस्नानं वा सर्वथा पुनः । उष्णेन वा कीलालेन तद्विना मन्त्रतोऽपि वा। भस्मना रजसा वापि स्नानं कार्य मनीषिभिः ।
सर्व शक्त्यानुगुण्येन शक्तिमुल्लङ्घनाचरेत् ॥ सर्वेषामपि शास्त्राणामिदमेव मनो महत् । (स्नान)मुल्लङ्घय तूष्णीकं यो मूढो रोगयुग्जडः स्नानादिकं प्रकुरुते कर्मभ्यो हीयते हि सः। शक्तौ सत्यामुक्तकाले सूर्यस्योदयनादति ॥ तन्मुहूर्तद्वयात्पूर्व स्नानं कुर्यादतन्द्रितः। तत्राशक्तस्य सूर्यस्योदयकालेऽथवा ततः ॥
कण्ठस्नानादिकंकुर्यादुष्णेन सलिलेन वा।
आईवस्त्रेण वा कार्य निर्मूजेताथवा न चेत् ॥ धारणं शुद्धवस्त्रस्य वस्त्रत्यागपूर्वकम् । भस्मनाङ्ग ससंस्पृश्य मन्त्रप्रोक्षणपूर्वकम् ।। सर्व कायानुगुण्येन स्वहितं स्नानमाचरेत् । सर्वेषामपि वर्णानामशक्तौ चोदकं विना