________________
२८२
लौगाक्षिस्मृतिः न कुर्यादन्तकाष्ठेन ब्राह्मणो दन्तधावनम् । तृणपणैः सदाकुर्यादमा एकादशीं विना ।। तयोरपि च कुर्वीत जम्बुप्लक्षाम्रपर्णकः । मृताहे तु विशेषेण न कुर्याहन्तधावनम् ॥ दन्तधावनतत्स्थाने अपां द्वादशसंख्यया । गण्डूषकर्म कुर्वीत तेनास्यास्य शुचिर्भवेत् ॥ तर्पणात्परतः प्रातः परेऽहनि विचक्षणः । दन्तानां धावनं कुर्यान्न तत्पूर्व कदाचन ॥ अत्रोदयं श्राद्धमात्रे नान्येषां तु कथञ्चन । सकृन्महालयेऽप्येवे दन्तधावनतः परम् ।।
स्नानविधिः स्नानं कुर्यात्ततः पश्चात्कार्याः सन्ध्यादिकाः क्रियाः।
· नद्यादिषु सदा स्नानं द्विवारं गृहिणां सदा ।। त्रिवारं वनिनामुक्त सकृत्तु ब्रह्मचारिणाम् । उत्तमंस्यान्नदीस्नानं तीर्थादिषु तथोच्यते सरःस्वपि तटाकेषु ह्रदेष्वपि च मध्यमम् । कूपस्नानं सदा प्रोक्त नोत्तमं मध्यमं न तु अधर्म हीति विज्ञेयं तस्मात्स्नानं नदीमुखे । प्रकर्तव्यं विशेषेण ब्राह्मणः कर्मकृन्महान्।
णप्रदाता वैद्यश्च श्रोत्रियः सजलानदी । यत्र नास्ति चतुष्टय्यं न तत्र दिवसं वसेत् ।। नदीतीरनिवासोऽयं ब्राह्मणानां धनं महत् । परमं कथितं सद्भिः स्वर्गद्वारकरः परः॥
ब्रह्महत्यादि पापानि नानारूपाणि यानि वै ।
नदीस्नानेन नश्यन्ति नित्यं स्नातुर्महात्मनः ।। तस्मात्समाश्रयेद्वियनदीतीरं सुदुर्लभम् । देवानामपि सेन्द्राणां सर्वपापनिवृत्तये ॥ तीर्थकोटिसहस्राणि हृदकूपसरांस्यपि । नदीमज्जनमात्रस्य कलां नार्हन्ति षोडशीम् ॥ कनिष्ठदेशिन्यङ्गुष्ठमूलान्यन करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ प्रभूतधोदके प्रामे निवासो ह्यथवा भवेत् । महात्मनो ब्राह्मणस्य वदन्त्येवं महर्षयः॥ गृहस्थो यदि शक्तःस्यादजस्र स्नानकद्भवेत् । द्विवारमेव विधिना सकृद्वाऽथ न चेत्पुनः॥ सकृद्धाऽपि सकृकुर्युः मध्याह्न प्रातरेव वा।प्रातः संक्षेपतः स्नानहोमाथं तु विधीयते॥
मध्याह्न कर्मबाहुल्यात्सम्यक् स्नानं विधीयते । सन्ध्याहोमः प्रातर्नित्यं मध्याह्न देवपूजनात् ॥