SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रामुला५५ दन्तधावनविधानवर्णनम् २८१ शुद्ध धृत्वा शुचिर्भूत्वा पुनः कर्म समारभेत् । यथा वा स्यान्मनःशुद्धिः पुनः स्नानादिनाऽथ वा ।। तत्कर्म साधयेद्भूयः तावता कर्म तत्पुनः । प्रनष्टं न भवेदेव सम्यक् संपादितं भवेत् ।। प्राङ्मुखोदङ्मुखो वापि ईशानाभिमुखोऽपि वा। प्रातःकाले तु कर्तव्यं शुद्धयर्थं दन्तधावनम् ।। दन्तधावनतः पश्चान्मन्त्रेणानेन तत्पुनः । काष्ठं परित्यजेदद्भिः प्रक्षाल्यैव तु दूरतः।। आयुर्बलं यशोवर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ मन्त्रमेतं पुनः केचित्तत्स्वीकारे वदन्त्यपि । पुराणपठितं यस्मान्न नित्यं तु कृताकृतम्।। सर्वत्रैवं पुराणोक्त मन्त्राणां ज्ञेयमेव तत् । अपि वेदोक्तमन्त्राश्च विनियोजकवाक्यतः॥ कृत्येषु विनियुक्ताश्चेत् त्यागे स्युः प्रत्यवायकाः । न चेत्तु प्रायिकाचारवर्त्मप्रोक्तिमतां तथा । परित्यागे तु मन्त्राणां बाधकं नेति सूरयः। अर्थवाद ब्राह्मणानां विध्यनुब्राह्मणस्य च मन्त्रत्वेनैव तूष्णीकं प्रवादनककर्मसु । तदनुक्तौ न किमपि बाधकं स्यात्कदाचन ॥ शिरीषार्जुनकारञ्ज चिरिबिल्वैः सखादिरैः । औदुम्बरैरपामार्गः स कामी चेत्सदाचरेत् ॥ समच्छेदा सत्वग्भिः समपर्वनिरामयैः । अष्टाङ्गुलिसमायामैः कनिष्ठपरिणाहकैः॥ कुर्यात्समैश्च ऋजुभिः दन्तानां शुभधावनम् । अशोकजम्बुकुटजचूतप्लक्षादियुक्तकैः ॥ स चम्पकैरपामार्गः द्वादशाङ्गुलसंमितः । दन्तशुद्धिर्मुमुक्षूणामथवर्णानुपूर्वशः ॥ ब्रह्मक्षत्रियविट्छूद्र शेषाणां दन्तधावनम् । एकैकाङ्गुलतो न्यूनं दशपर्वादिकक्रमात् ॥ धात्री शुप्रधवैरण्ड शैलूषोशीरसंभवैः । निम्बालिकुचसुक्षीरवृक्षरङ्गुलिभिर्न तु ॥ दर्भकाष्ठैवर्णकाष्ठः वेणुकाष्ठैश्च कीचकैः । धात्रीतिन्त्रिणिककाष्ठैः न कुर्यादन्तधावनम् अर्काङ्गार व्यतीपात जन्मसंक्रान्तिपर्वसु । रिक्तासु प्रतिपत्षष्ठ्योः कृत्तिकायां मघासु च ॥ भरण्यांसार्पभेरौद्र विशाखायां व्रतेऽहनि । श्राद्धाहे ग्रहणे चैबैकादश्यां प्रती नरः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy