SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ लौगालिस्मृतिः त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् । एवं शौचं दिवा प्रोक्तं रात्रावुक्ताधमाचरेत् ।। पथि पादः समादिष्टो व्याधितानां तदर्धकम् । स्त्रीशूद्राणां च बालानां वृद्धानामन्धकस्य च ।। गन्धलेपक्षयकरं शौचं कुर्यान्न संख्यया । चित्तशुद्धथवधिः प्रोक्तः सर्वेषां शुद्धिरीरिता पुनरन्यो विधिः शौचे सर्वस्थानेषु मृत्तिकाः । पञ्चवारं प्रकर्तव्या गृहस्थैरेव केवलः ॥ एतद् द्वयं क्षत्रियाणां वैश्यानां तु तृतीयकम् । तच्चतुर्गुणितं शूद्रजातेरिति तथा परः॥ आमादिचलने घोरे बहुमूत्रे च सङ्कटे । शरीरानुगुणत्वेन शौचकर्म समाचरेत् ।। ज्वरातिसारादिकृत्ये जलेनोष्णेन तच्चरेत् । यथाशक्ति यथायोग्यं तदा सर्व समाचरेत् भ्रमविस्मरणादौ तु मासवर्षद्विवर्षकैः । त्रिवार्षिकादिभिश्चापि सर्वसान्ध्यादिके परे सर्वलोपे च संप्राप्ते तादृशस्य तु देहिनः । तत्कर्म निखिलं सम्यक् तज्जनास्तस्य मुक्तये स्वयं कुर्युस्तमुद्दिश्य तत्परं पुनरप्यति । प्रकृतिस्वाङ्गतस्यैव दृढकायस्य तस्य हि ॥ परिषदक्षिणापूर्व चापाग्रस्नानदानकैः । शतकेन समग्रेण पुनस्संस्कारपूर्वकम् ॥ घेनुदानैः शक्तिकृतैर्यावकाहारपूर्वकैः । पञ्चगव्यप्राशनेन ब्राह्मणानां प्रसादतः ॥ कथश्चित्प्रकृति प्राप्त स्त्यक्तस्साध्योऽपि मुच्यते । प्रसङ्गादेतदुदितं चित्तं तत्त्यक्तकर्मणः एतचित्तंछलद्वर्षात्परं कर्तुं न शक्यते । शौचस्थानं परित्यज्य पादौ प्रक्षाल्य चाचमेत् दन्तनां घावनं पश्चात्कुर्यादित्येव तत्क्रमः । दन्तधावनतः पश्चात्प्रकृत्या वर्मण पुनः ।। कुर्यान्मूत्रपुरीषे वा स्नानस्य परतोऽपि वा । सर्वः कायानुगुण्येन विधिर्भवति देहिनाम् नोपरुद्धः क्रियाः कुर्यात्कर्ममध्येऽपि वा तथा । मूत्रबाधादिकाः प्राप्तौ तदा तत्कर्म संत्यजन् ।। व्याहृतीनां जपं कुर्वन् इदं विष्णु त्र्यम्बकम् । शक्त्या जपित्वा तत्कृत्वा पुनराचमनात्परम् ॥ तन्मन्त्रं न्यासपूर्व वै दिग्बन्धनपुरस्सरम् । तद्व्याहृतीर्जपित्वैव पुनस्तत्कर्म चाचरेत्।। तदामूत्रं पुरीषं वा वस्त्रमध्यगतं यदि । तद्वत्र संपरित्यज्य शक्त्या वस्त्रान्तरं पुनः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy