________________
कलेयुगधर्मानुसारं धर्माणांविधिनिषेधवर्णनम् यज्ञोपवीताभावेऽपि वाससा वाऽजिनेन वा । स्थेयं द्विजेनातियत्नादन्यथा स्यात्तु पातकी ॥ सा मयाचारिका धर्मा जातिदेशकुलोद्भवाः
प्रामाचाराः परिग्राह्याः ये च विद्याविरोधिनः ।। युगधर्मा वर्षधमा मात्त(त्र)धर्मास्तथापरे । क्रियाधा लोकधर्मा यत्र यत्र यथोचिताः॥ परिग्राह्या विशेषेण नातिलद्ध्याः कदाचन । यत्कृते दशभिर्वर्षेः त्रेतायां हायनेन तु ॥ द्वापरे तस्य मा तेन ह्यहोरात्रात्कलौयुगे । धर्मसिद्धिर्भवेन्नृणां कलिस्साधुस्ततो महान्॥ देवरेण सुतोत्पत्तिवानप्रस्थपरिग्रहः । अग्निहोत्रहवण्याश्च(विष्या)लेहो लीढा परिग्रहः ।। असवर्णासु कन्यासु विवाहास्तद्विजन्मनाम् । वृत्तस्वाध्यायसापेक्षमघसंकोचनं तथा अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शनमेव च । प्रायश्चित्तविधानं च विप्राणांमरणान्तिकम् ।। संसर्गदोषः प्रेतेषु मधुपर्के पशोर्वधः। दानहोमौ विना तूष्णीं पुत्रत्वेन परिग्रहाः॥ शामित्रं चैव विप्राणां सोमविक्रयणं तथा । दीर्घकालब्रह्मचर्य नरमेधाश्वमेधको ।। देवरेण सुतोत्पत्तिः दत्तकन्यापरिग्रहः । कमण्डलोश्च स्वीकारः कलत्रस्य प्रदानकम् ॥ पुत्रकार्याय चान्यस्य मांसेन श्राद्धकर्म यत् । ज्येष्ठांशदानं च तथा कन्यादूषणमेव च ॥
बालिकाक्षतयोन्याश्च वरेणान्येन संस्मृतिः।
आततायी द्विजाग्रयाणां धर्मयुद्धन हिंसनम् ॥ द्विजस्याने तु निर्याणं शोधितस्यापि संग्रहः। महाप्रस्थानगमनगोसंज्ञाप्तिश्च गोसवे ॥ सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः। अघसंकोचनं तूष्णीं द्वषदूरादिना परम् ॥ वरातिथिपितृभ्यश्च शुश्रूषाकरणक्रिया । दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ॥ अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियः। षड्भक्तानशनेनापि हरणं हीनकर्मणाम् ।। शूद्रपदासगोपाल कुलमित्रार्थसारिणाम् । भोज्यान्नं तु गृहस्थस्य तीर्थसेवा च दूरतः शिष्यस्य गुरुदारेषु गुरुववृत्तिकल्पनम् । ब्राह्मणादिषु शूद्रस्य वचनादि क्रिया अपि॥ जलानयन पाकादि कृत्येषु न्यङ्गशून्यतः । भृग्वग्निपतने चापि वा नाहर्मनीषिणः॥ कलौ विशेषतः सन्तः पुरा किल महात्मभिः । निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः