________________
नानाशास्त्राणांवर्णनम् पवित्रस्यापवित्रस्य शुद्धयशुद्धयोद्विजन्मनाम् ।
शास्त्रज्ञानां वाक्यमात्रमेकं मुख्यं निरूपकम् ।। शास्त्रं चतुर्दशविधमिति केचिन्मनीषिणः । अष्टादशविधं चेति पुनरुचुर्महर्षयः॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या पताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गन्धर्वो वेद एव च । अर्थशास्त्रं चतुर्थं तु विद्या यष्टादश स्मृताः॥ चतुर्दशानां विद्यानां धर्ममूलत्वमीरितम् । नायुर्वेदादिकस्यैतत् तस्य दृष्टैकमूलतः । नास्त्येव धर्ममूलत्वं स धर्मः श्रुतिचोदितः । धर्म:स्याञ्चोदनाप्रोक्तस्तदन्यस्तूपचारतः॥
लिङ्गादि रूपा सा शेया मुक्तिदा श्रुतिचोदिता।
श्रुत्यन्तर्गतलिङ्लोट् तव्यप्रत्ययसुबोधिते ॥ धर्मशब्दो मुख्यतःत्यादन्यत्र रापचारतः । पुराणाधु क्त धर्माणां नानादानादिरूपणम् सुकृतत्वं वदन्त्येते न धर्मत्वं तु वैदिकाः। धर्मत्वं किल तेषां तु गौण्या वृत्या न मुख्यतः
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
क्रियते यस्स धर्मः स्यादतोऽन्यो नामधारकः ॥ पाल्पं वा स्वसूत्रोक्तं यस्य कर्मप्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्व कृतं भवेत्॥ छन्दोवदेव सूत्राणि भवन्ति खलु सूरिणाम् । वेदोक्तमपि सूत्रोक्त तुलितं वैदिकोत्तमाः॥ नाङ्गीकुर्वन्ति बाढं वै सूत्रकारस्तुतेऽखिलाः। सर्ववैदिक विज्ञानशालिनः किल वैयतः।। उस्मात्तदुक्तं वेदज्ञाः प्रत्यक्षश्रुतिचोदितम् । अपि त्यक्त्वैव सुदृढं सूत्रचोदितमेव वै॥ खोकुर्वन्त्येव निश्शङ्क सूत्रं यद्यपि केवलम् । पौरुषत्वात्कर्तृ कं हि तथा स्यात्तत्तु सूत्रकम् नित्याच्छ्र ते न्यूनमेव नाधिकं पौरुपेतरात् । तस्मिन्वेदोपदेशेऽपि तैष्यां श्रावणकर्मणि प्रधानहोमात्परतः श्रुतीनामुपदेशनः । परं कल्पोपदेशोऽपि क्रियते शास्त्रवाक्यतः ।।
तत्समत्वेन च तथा पाणिनीयस्य तत्परम् ।
___ ग्लौः ग्मेत्यादि ( ? ) स्मयादादि वोधकतत्कृतः ।। शास्त्रस्य तत्परं भूयः पञ्चादि ग्रन्थकस्य च । मयादिसूत्रकस्यापि मीमांसायुग्मकस्य च