________________
नैमित्तिकस्य नित्यकर्मणो वैशिष्ट्यकथनम्
२७३ कर्माप्रयणसंज्ञं वै चातुर्मास्यं तुरीयकम् । निरूढपशुबन्धोऽथ पञ्चमः प्रतिपादितः॥
षष्ठः सौत्रामणिः प्रोक्तः पितृयज्ञस्तु सप्तमः।
तथैव सोमसंस्थाश्च ज्योतिष्टोमः स आदिमः ।। अत्यग्निष्टोमसंज्ञोऽथ द्वितीयः कथितो बुधैः । उक्थ्यश्च षोडशी पश्चादतिरात्रस्ततः परम
अप्तोऽर्यामो वाजपेयाः सोमसंस्थाः प्रकीर्तिताः । त एते निखिलाः कर्मविशेपाः नित्यसंज्ञिताः ।। दैनंदिनाख्यकृत्यानां पश्चाद्भाविन्य एव हि। दैनन्दिनक्रियाश्चापि ता एता इति कीर्तिताः ।। स्नानसन्ध्याजपोहोमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवाख्यं पट्कर्माणि दिने दिने । दैनंदिनानि कर्माणि ब्राह्मगेन विजानता । पुण्यदेशेषु कार्याणि नापुण्येषु कदाचन ।। पुण्यदेशे पुण्यकाले योग्यकाले विशेषतः। विधिश्रद्वासमायुक्त कृतं कर्म विशिष्यते ॥ आचारकर्मतः श्रेष्ठं स्मातं कर्म ततः पुनः। श्रोत्रं कमाधिकं श्रीमन्न तेन तुलितं कचित् अभिन्नध्वं सर्वजनैः परदुःखाकरं नृणाम् । हितं श्रेयस्करं भूरि कर्म कायं मनीषिभिः ।। सतामनुढेगकरं सर्वशास्त्रैकसंमतम् । अहेयं सर्वबिन्दूनां यत्स्यात्कर्तव्यमेव तत् ॥ देशकालं वैदिकं च समयं स्वकुलश्रमम् । स्ववन्धुशिष्टहव्यं यत्कर्तव्यं न तु चेतरत् ॥ यच्छास्त्रनिन्दितं दुष्टं कुबन्धुत्रातकारितम् । सतामसंमतं कर्म त्याज्यमेव विपश्चिता ।।
सदा नैमित्तिकं कर्म नित्यात्कृत्याद्विशिष्यते ।
नैमित्तिकं पुरा कृत्वा पश्चान्नित्यं समाचरेन ॥ तद्यथेति कृते प्रश्ने तत्रैतद्वि विशोधितम् । श्राद्धाङ्गनर्पणम्यादी सन्ध्याया अपि पूर्वतः॥ कर्तव्यत्वेन विबुधैः उपदिष्टं हि यत्नतः । तस्मान्नैमित्तिको धर्मा नित्येभ्यः पर ईरितः ।। सर्वपुण्येषु देशेषु विधयो नात्र वश्शिवः । एते स्युः धर्मदेशाश्च पठिता वेदशास्त्रयोः ।।
ब्रह्मावर्तः कुरुक्षेत्रं पाञ्चालाः शूरसेनयोः। मात्स्यदेशा मागधेयाः प्रयागः काशिकादयः ।।