________________
२७२
____ लौगाक्षिस्मृतिः..... यथालिङ्ग तच्छिरसः भूर्भुवस्सुवरित्यतः । आज्यबिन्दुक्षेपणं च पश्चान्नाकबलिः परा त्रयस्त्रिंशत्कोटिसंख्याक देवानां समर्चनम् । गौरीपूजा शचीपूजा गजविक्रयणोत्सवः॥ डोलोत्सवश्शूर्पदानं सर्वव्रतपरिग्रहः । देवतोद्वासनं पश्चाद्धरिद्रासलिलार्चनम् ॥ तदुत्सवाडरत्यागः कौतुकादिविमोक्षणम् । मण्टपोद्वासनंपश्चात्स्वस्तिवाचनिकक्रिया ।।
ब्राह्मणानां भोजनं च फलदानादिकं तथा ।
आशीर्वाद क्रियाचान्ते विवाहोऽयं समग्रकः ।। अनेन संपदः सर्वा सप्त तन्तव एव च । पुत्रान्पौत्रांश्च वैराग्यं ज्ञानं चात्र प्रतिष्ठितम् ।। तज्ज्ञानसिद्धये वही क्रियानित्या श्रुतीरिताः । कर्तव्यास्युर्विशेषेणाकरणे प्रत्यवायदाः
अतो नित्या इति प्रोक्ता ब्राह्मणस्य महात्मनः ।
भार्यामात्रहते यस्मिन् तस्मिन्नहनि ते खलाः॥ पाक यज्ञा हविर्यज्ञाः सोमसंस्थास्तथा पराः । ऋषयो देवताश्चापि पितरोब्राह्मणास्तथा सर्वे मिलित्वा संभूय कृतपाणिनिपीडनम् । समागत्य दृढं कठ परिगृहणन्ति निर्भयात्॥ सम्यगस्मदनुष्ठानं कुरु देहिन्निति द्विज । नवान्त्यजामोऽद्य वयं वदन्त इति ताः क्रियाः
तस्माद्विवाहितो विद्वान्तदादि नितरां भयात् ।
नित्यकर्मपरोभूयादन्यथा स्यादृणी स्फुटम् ॥ ऋषीणां देवतानां च पितॄणामृणमुन्थितम् । जायमानं समुद्दिश्य तदपाकरणाय वै ॥ वेदोक्तावरकृत्यौघान् शक्तया कुर्वन् शनैः शनैः । ऋणत्रयात्सुप्रयुक्तो भवेदेव विचक्षणः अन्यथा तहगीभूयस्तैर्युक्तश्चेद्विचक्षणः। कृतार्थः सिद्धिमाप्नोति नचेद्गच्छेदधोगतिम्
ते सतपाकाः कथिताः कर्मोपासनमादिकम् । वैश्वदेवो द्वितीयः स्यात्पार्वणं स्यात्तृतीयकम् ।।. अष्टनासा तुरीयस्यान्मासि श्राद्धं तु पञ्चमम् । षष्ठं सर्पबलिः प्रोक्तं सप्तमं शूलिपूजनम् ।। हविर्यज्ञास्तथा प्रोक्ता अग्निहोत्रं पुरोदितम् । दाविः स्यात् द्वितीयस्तु तृतीयं तदनन्तरम् ।।.