________________
निरित्यौपासनविधिवर्णनम् प्रामात्याच्यामुदीच्यां का संलिने कुखराशने ।
शमीगर्भेऽथवा तस्य प्राच्यान्तरगता तु या ।। शाखा तस्यां दृढं स्थूलमरणीकाष्ठमुत्तमम् । सार्धहस्तमितं छित्त्वा द्विधा विदलने क्षमम् शनैनिराद्रं कृत्वेमं कुर्यात्तदरणीद्वयम् । मधुपर्कात्पूर्वमेव पश्चात्तत्पाणिपीडने ।
तत्काष्ठमन्थनं कृत्वा वह्निमुत्पाद्य तं स्थिरम् ।
तं योजयेद्विवाहेऽस्मिन्नग्निस्थापनकर्मणि ।। एवं यत्नेन संस्थाप्य स्वीकृताग्नेर्महात्मनः । मन्थ्य एव सदा वह्निः प्रभवत्येव नान्यथा यावदाधानिनो वह्निः सर्वस्मार्तेषु कर्मसु । अन्वाहायक पचनो भवेदेव न चापरः।। नित्यौपासनतः पश्चात्तत्साद्गुण्यैक सिद्धये । अनाज्ञातत्रयजपं कुर्यादेव तथा पुनः॥
इदं विष्णुश्च जाप्यः स्यात्तथा व्याहृतयः पुनः ।
पश्चाच्छुचेः षोडशोपचारानपि यथाक्रमम् ।। समर्पयामीति पृथगुत्तवा तस्य समर्पयेत् । सर्वमेवं च निवर्त्य समिमं मन्त्रमुच्चरेत्
यस्य स्मल्या च नामोक्त्या तपोहोमक्रियादिषु ।
न्यून संपूर्णतां याति सद्यो वन्दे तमच्युलम् ॥ एवं तमिमुक्त्वात्र वरमेकं पुनर्जपेन् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।। यद्धृतं तु मया देव परिपूर्ण तदस्तु ते । इति जप्त्वा तस्य भस्म गृहीयाद्धारणाय वै ।। बृहत्सामेति मन्त्रेण रक्षास्यै तद्भवेत् त्वरा । तृतीयदिवसे पश्चान्महदाशीः क्रिया शुभा
शेषहोमः। शेषहोमस्तुर्यदिनापररात्रे विधीयते। गन्धर्वोद्वासनं कृत्वा चोदीवावेति युग्मतः ।।
विशेषतस्तयोः पूजां कृत्वा ते विसृजेत्परम् ।
अमीन्धनादिकं कृत्वा चक्षुरन्ते ततः किल । अनीत्यादिकमन्त्रीस्तैर्जुहुयादाज्यधारया । पृथक् जयादयश्चात्र भवेयुस्तत्परं पुनः॥ ब्रह्मोद्वासनतः पूर्व पश्चाद्वा पश्य मन्त्रको । भवेतां जपकार्याय दम्पत्योरुभयोः पृथक् ।।