________________
लोगाक्षिस्मृतिः
तथैवात्पापानां कोटयोऽपि सहस्रशः । नश्यन्ति नात्र सन्देहो नार्या वाथ नरस्य वा तस्मात्तु ब्राह्मणो भीतो जन्मवादात्कुलोद्भवः । दशवर्षात्परं कन्यां कृच्छ्र ऽपि न विवाहयेत् ॥ दशवर्षात्परं नारी कीर्तिता स्याद्रजस्वला । सन्दिग्धां वर्जयित्वैव निस्सन्दिग्धां विवाहयेत् ॥ सन्दिग्धाया विवाहेन लोकोक्तिः सा दुरत्यया । जायतेति वसुक्रूरात्तस्मात्तां परिवर्जयेत् ॥
सांकारिका विवाहेन प्रायेणास्य वरेण (हि) । मन्दिरेह्यशुभान्येव जायन्ते श्रिय एव च वर्षका विवाहेन दाम्पत्यं पश्यतां वरम् । लोके जनानां सर्वेषां हेलनार्थं भवेत्खलु ॥ मुण्डा मिश्राधिका चण्डी तापालाविवहे । कटुकप्रोष्ठदुष्कर्म कलिकुत्सापराधिभिः ॥
नरः प्रदूष्यते केन तस्मात्कुर्याद्विचक्षणः । निदुष्टमेव नितरां विवाहं शास्त्रसंमतम् ॥ ब्राह्मयादिकं सर्वयत्नात् न तिष्ठेत्तु निराश्रमी ।
निराश्रमित्व विप्रस्य श्रोत्रियस्य सुचेतसः ||
कर्मठस्य वदान्यस्य धर्मज्ञस्य महात्मनः । पुत्रिणो दानशीलस्य ज्ञानिनो ब्रह्मवादिनः विदुरत्वादयो नस्यु निर्मलाः स्मृता । अमन्त्रज्ञो वेदहीनः कर्मश्रद्धापराङ्मुखः ॥ नित्यकर्मा करो नित्यं कुतर्क कृतनिश्चयः । कृतश्रोत्रियविद्व ेषो यज्ञदूषणतत्परः ॥
२६२
पुनः कुवृत्तयः । अपि सन्ध्या मन्त्रमात्रप्रोक्तिशक्ति विवर्जिताः ॥ सन्ध्याभासपरा नित्यं ब्राह्मणा नामधारकाः । अश्रोत्रियत्वतो ज्ञेयाः सततं पक्तिदूषकाः ॥ सदा ब्राह्मण कृत्यानि नित्यं वेदाभियुक्तस्य नित्यकर्मसु चेतसः ।
खलु ।