________________
स्त्रीपुरुषकृत महापापप्रायश्चित्तवर्णनम्
२६१
1
घृतं तु विष्णु गायत्र्या होमस्यायं विधिर्मतः । त्र्यम्बकेण मनुना शिवस्य मनुरुच्यते ॥ गायत्री स्यात्तथा रौद्री होमकर्मणि वै मनुः । होमान्ते धूपदीपौ च नैवेद्य च निवेदयेत् ॥ आचार्यपूजनं कृत्वा ऋत्विजामपि पूजनम् । क्रमेण कुर्याद्विधिना ब्राह्मणानां च पूजनम् ॥
। सवत्सा
गौत "सालङ्कारा गुणान्विता ॥ त्रिशत्फलं कांस्यपात्र' घृतेन परिपूरितम् । सुवर्णवर्तिकायुक्तमाचार्याय निवेदयेत् ॥ अथवा तं यथाशक्त्या दद्यादावश्यकं त्विदम् । व्रताभ बै घृतपूरितम् यावज्जीवं जीवपत्नी भवेदेव न संशयः । रजो दोषाद्विमुच्येत पौर्णम्यां या ददाति सा ब्राह्मणान्भोजयेत्पश्चाद्वित्तशाठ्यं न कारयेत् ।
या चैवं कुरुते नारी तस्याः पुण्यफलं त्विदम् ।।
ब्रह्मवादि प्रकथितं श्रुतिशीर्षशतैरपि । अवाच्यानि च पापानि रहस्यैककृतानि च ।। नश्यन्ति तानि सर्वाणि दीपदानप्रभावतः । चण्डालशूद्रकैवर्तरजकादिकगामिनी ॥ ब्रह्मक्षत्रियविद्छूद्रप्रातिलोम्यैकगामिनी । मातुलेय पितृव्यौघभ्रातृपुत्राभिमर्शिनी ॥ बालघ्नी च पतिघ्नी च मातापित्रोर्वधे रता । गोघ्नी वा तस्करी वापि रजस्संकरकारिणी वह्निदानरता चैव नित्यं चाप्रियवादिनी ।
पत्य जीवति या नारी मृते वा व्यभिचारिणी ॥
एवमादि महापापैरावृताऽपि कुलाङ्गना । विवाहाब्दरजोदृष्टिप्रसूतिजननाश्च याः ॥ कृत्वा चैतल्लक्षवर्तिदीपदानाख्यकृत्यतः ।
तेभ्यः पापविशेषेभ्यो लोकोत्त्यादिमहांहसः ॥
मुच्यन्ते नात्र सन्देहः प्रवक्ष्यामि पुनः पुनः । पुरुषोऽपि तथा घोरदुष्कृतानां शतैरपि संवृतोऽत्यन्तदुष्कर्त्या कृत्वा चैतत्सु कर्म वै । मुच्यते तत्क्षणादेव नात्र कार्या विचारणा अतिगुह्यतमं चैतत्सर्वपापापनोदकम् । जातिश्रैष्ठ्यकरं चैव सर्वदा न फलप्रदम् ।। एकदीपप्रदानेन कार्तिके मधुविद्विषः । कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥