________________
२६०
लौगाक्षिस्मृतिः .. जगत्यस्मिन्क्र रतरं तदोषैकनिवृत्तये । वैशाखे कार्तिके मासे यदा वा रोचते यदा॥
देवयोः शिवयोः शंभोः विष्णोर्वा प्रीतिहेतवे ।
दीपाराधनतो लक्षवर्तिकासंभवात्परात् ॥ . सदोषः शाम्यतेऽतीव नान्यथा प्रवदाम्यहम् । दीपाराधनकृत्यस्य कार्तिकस्तूत्तमोत्तमः
स वैशाखो मध्यमः स्यान्माघमासोऽपि तत्समः ।
कार्तिके तत्कृतं कर्मकोटि कोटि गुणं भवेत्॥ न तेन तुलितो माघः सर्वमासोत्तमोत्तमः । अनन्तगुणितस्यापि सवैशाखश्च पुष्कलः
सहस्रवर्तिभिः कुर्यादतिक(दार्तिक्य)विष्णवेऽन्वहम् ।
गोघृतेनाऽथ तैलेन विशेषेण पुनस्तथा ॥ मधूकदिव्यतैलेन सर्वतैलोत्तमेन वै । यस्मिन्मासे समाप्तिः स्यात्तत्पौर्णम्यां समापनम् । कुर्यादेव विधानेन तस्मिन्नेवं कृते तु तत् । सहस्रकोटिगुणितमुपमारहितं परम् ।। जायते कर्मसु महदित्येवं ब्रह्मवादिनः । एकेन दीपदानेन देवदेवस्य कार्तिके॥ आजन्म सश्चितं पापं तत्क्षणादेव नश्यति । किं पुनर्लक्षसंख्याकैर्वतिवृन्दोद्भवैः शिवैः दीपैर्दत्तताक्तश्च तत्फलं सर्वपापहम्। स एव भगवान्वेत्ति नान्य(न्ये)ब्रह्मादयोऽखिलाः
मासत्रयस्य ते देवा नामशः शास्त्रचोदिताः । ४.
आर्यो दामोदरस्तत्र माधवो मधुसूदनः ।। कार्तिकस्य च माघस्य वैशाखस्य च देवताः । महेश्वरो महादेवा वामदेवश्च देवताः यथाशक्ति सुवर्णेन तसन्मासाधिदेवताः । कृत्वा तु पौरुषेणैव षोडशैरुपचारकैः ।
__ पूजयेद्ब्रह्मदिक्पालान तत्तन्मन्त्रैस्तथैव च । .............. सद्यो जातादिभिर्मन्त्रैः शिवाराधनकर्मणि ॥ . . सर्वेषामुपचाराणां मनवस्संप्रकीर्तिताः । पूजयित्वा विधानेन ऋत्विब्राह्मणसंधृतः॥ रात्रौ यामेषु सर्वेषु कलशस्थापनादिभिः । भक्त्या जागरणं कृत्वा प्रतियामंच पूजयेत् 'शा दशांशतः कुर्यात्तर्पणं च यथाविधि । तर्पणस्य दशांशेन होमं कुर्यात्समन्त्रकम् ।।
तर्पणोक्तन मन्त्रोण पायसं स्याघृतान्वितम् । .......... इदं विष्णु चा(ब)द्ध पालाशं वा विधानतः॥ ....... ..