SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६६ करतरदोपनिवृत्तये प्रतिकारवर्णनम् अप्रमादेन कर्तव्यं तन्मध्ये यदि तच्छुचौ । नष्टे वधूवरी भ्रष्टी भवेतामेव केवलम् ।। तहोषप्ररिहाराय कारयित्वा शुभान्ततः । शनैः परिपदं पूर्णा श्रोत्रियाणां महात्मनाम् ॥ सभ्यानां कृत्यविद्यानां यज्वनां ब्रह्मवादिनाम् । विदुषामाहिताग्नीनां तथैवाग्निचितामपि । यथाशक्त्या व्यूहयित्वा पश्चाक्षु तदनुज्ञया । अतिरुद्र महारुद्रः तामेतां घोप्रशान्तितः ।। कूष्माण्डैः पावमानीभिः शिवसंकल्पतस्तथा । सकृन्जापैनिष्कृतिःस्यादन्यथा सा न शुद्धयति ।। विवाहात्पूर्वमेकं सा यदि स्यात्तु रजस्वला । संत्यज्यैव भवेन्नूनं तामेतां तादृशी वधूम् ॥ योजयेच्छूद्रगोष्ठीषु न ब्राझीपु कदाचन । विवाहमध्ये संप्राप्त तुमत्याश्न संभवः।। नाङ्गीकार्यस्समैः सद्भिः प्रदूष्यो निन्दितस्विति । नैच्यङ्गतो न्यङ्गभावच हीनम्नुच्छात्नकच्छकः॥ रण्डा पुत्रसमलेन निखिलैरेव लोक्यते। पुत्रस्य पुत्रकायाश्च नैच्यामनु वर्णयन् ॥ व्यभिचारः समुत्पन्नोऽप्ययं केवलमेन वै । न योग्यः सर्व कृत्यानां तस्य पश्चान्त्रिपूर्पकात् ॥ प्रजाताना सर्वश्यानां तद्वन्धुकृपयैव हि । (... ... ... ...)। सदाचरणसंकीर्त्य करणाभ्यां सदाश्रयान् । सर्वसंश्रवणाश्चापि जायते सत्परिग्रहः ।। विवाहाब्दे सूतिकायाः ताहगन्दप्रसूतयोः । रम्बलायास्तद्वप॑ जनाक्रोशो महान्भवेत् विवाहस्य चतुर्वर्षात्पर ( ...') मानवं यदि । स्त्रीणामपयशो नास्ति परं वर्षत्रयाद्यदि - वनितानां जनाक्रोशो नानीव प्रभवत्परम् । वर्षद्वयाद्विम्मयः म्याजनाक्रोशश्च केवलम् ।। भवत्येव हि वर्षात्तु परं नजमा भवन । निन्दाकुदमानहणं च तेनात्यन्तायशोभबेर
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy