________________
गङ्गासागरसङ्गमादितीर्थफलकथनम् प्राजापत्यस्य कृच्छ्रस्य सद्यः कर्तुमशक्यतः ।
तस्य प्रतिनिधिः कार्यः सोऽयं चात्र निरूप्यते ॥ प्राजापत्यस्य गामेकां तन्मूल्यं वा द्विजातये । दद्याश्च तत्फलं सद्यो लभते तेन तत्कृतम्
भवेदेव न सन्देहः प्रकर्तव्यो महात्मभिः ।
द्वादशानां ब्राह्मणानां भोजनं वा न चेत्स तु ॥ दरिद्रस्याथ मुदितः शक्तस्य द्विगुणं ततः । पारायणं संहितायाः दश साहस्रसंख्यया॥
गायत्र्याश्च जपः प्रोक्तस्तुलितश्चेति सूरिभिः । व्याहृतीभिस्तिलानां च दशसाहस्रसंख्यया । प्राजापत्यस्य कृच्छः स्यादथ वा पुनरुच्यते ।
प्रोक्तो (प्रोक्त) महानदीस्नानं प्रोक्ता सैव महानदी। नित्यप्रवाहसैवान्या कथिता परमोत्तमा । अखण्डा चैव कावेरी सप्तकृच्छ्रफलप्रदा ॥ नर्मदा तुङ्गभद्रा च पयोष्णी च महानदी । असिनिया वरूथा च शतपर्वा सरित्तटी
. सिन्धुद्वीपवती श्वेता कृष्णवेणी पयस्विनी ।
गौतमी शान्तिमत्याख्या ताम्रपर्णी सुविश्रुता ॥ समुद्रगास्तथाप्यन्याः स्वर्णमुख्यादिका अपि । मन्त्रस्नानविशेषेण पञ्चकृच्छ्रफलप्रदाः सागरस्नानतोऽतीव पर्वस्वेव न चान्यतः। फलं पञ्चदशानां तुचोदितं ब्रह्मवित्तमैः।। त्रिंशत्कृच्छ्रफलं तत्र चापान मौसलेन वै । स्नानतो लभते नूनं पुनर्मोस्तु तत्र वै। द्वात्रिंशत्कृच्छ्रजं तत्स्याद्भागीरथ्यां तु केवलम् । अष्टोत्तरशतमहाकृच्छ्राणां लभते तु तत अशीत्युत्तरसाहस्रकृच्छ्राणां यत्फलं बुधः । कथितं तत्र विवुधः गङ्गासागरसंगमे । तदेतत् कथितं सर्व प्रसङ्गादेव नान्यथा । तादृशे समये तत्र विवाहे समुपागते ।। क्रियाविशेषतश्चित्तकार्यायैनं हि शुद्धये । सद्यः प्रतिनिधिं कृत्वा कृत्वा तत्परमेव वै ।। पञ्चगव्यक्रियाशेपं निर्वयैव क्रमेण वै । पञ्चगव्यं प्राशयित्वा तामेता तु रजखलाम् ।।
. तत्कायं साधयेत्पश्चाद् अन्यथा पतितो भवेत् । ..
पञ्चगव्यप्रासनार्थ तत्स्नानक्रम उच्यते ॥