________________
२५३
कन्यादानवर्णनम् तामासीनां च योकोण संनय ति च तेषुवै । पश्यत्सु निखिलेष्वेषुसंनद्यात्सुकृतान्ततः माङ्गल्यपूजां निवर्त्य मङ्गल्येति च मन्त्रतः। बध्नीयान्माङ्गलं सूत्रं तत्काले गानपूर्वकम् तदा मङ्गलवाद्यानां विशेषो घोष ईरितः । कर्तव्यत्वेन शास्त्रज्ञः महाशीर्वचनान्यपि॥
तस्मिंश्च मङ्गलग्रन्थ्यौ बृहत्सामेति मन्त्रतः । रक्षां च भस्मना कुर्यात् तत्राप्येवं विधीयते ।। आदौ प्रतिसरे चापि वरयोरुभयोरपि । तत्सूत्रं भस्मना सम्यक् त्रिस्समृज्य च मध्यतः॥ बध्वा दीर्घा .." भिरम्यां दृढां पश्चात्तु मन्त्रतः।
विश्वेत्तातेति विधिना बन्धनं दक्षिणे करे ॥ वरस्य कथितं सद्भिः स्त्रीणां वामकरे तदा । माङ्गल्यधारणात्पूर्व कौतुकं केचिदूचिरे।। तत्पश्चादपि केचिट्ठ कौतुकं तच्च पूजया । वरयोर्बन्धनं कुर्यादाशीर्वादपुरस्सरम् ॥
सतां सतीनां सवासां सदस्यानां महात्मनाम्।
एवं यज्ञोपवीतस्य माङ्गलस्य च पूजनम् ॥ बन्धनं कारयित्वाऽऽदौ पश्चात्तत्कर्म साधयेत् । प्रसङ्गादद्य कथितं तदेतन्निखिलं परम्॥
आद्राक्षतारोपणं च तथैव कथितं शिवम् । मङ्गलाचारसंप्राप्तं कपिलाव्यादि चोदितम् ॥ कृत्वाभिमुखं दम्पत्योः पृथक् षोडशदीपकैः । अष्टाभिर्वा विधानेन दीपपात्राणि पिष्टतः ।। कृत्वा तेषु दशास्सिक्ताः कृत्वा तैलादिना ततः । दीपानुत्पाद्य सुज्वालान्प्रदक्षिण प(पु ?)रस्सरम् ॥ तौ वेष्टयित्वा तन्मध्ये पात्रद्वयगतान् शुभान् । अक्षतांश्च क्षतिं प्राप्तान्धवलान्भूरितेजसः ।। सत्पात्रयुगलं ताभ्यां पृथङ् निर्दिश्य तत्परम् । वरः स्वाञ्जलिना स्वेन पयसा तौ वधूवरौ ॥