________________
गृहस्थप्रशंसावर्णनम् भगवन्तं यजन्ते वै कामनारहिताः शिवाः । कृतकृत्यास्तु ते ज्ञया गुह्यमेतन्मयोदितम्
गृहस्थाश्रमप्रशंसा सर्वार्था गृहिणो नित्यं सिध्यन्ति च फलन्ति च ।
अतस्तथाविधस्सव सततं ब्रह्म चिन्तयेत् ॥ कलौ तु केवलं वच्मि गार्हस्थ्यं घुत्तमोत्तमम् । ततस्सन्नेव यत्नेन कृतकृत्यो भवेदिति श्रुतेस्तद्धृदयं नूनं चतुर्थाश्रमतस्तु चेत् । अवशादेव निपतेदारूढपतितस्स तु॥ तस्माद्गृही सन् सततं कर्मब्रह्मपरो भवेत् । यद्यप्यस्मिन्नाश्रमे तु वैकल्ये सति केवलम्
निष्कृतिस्सुलभा दृष्टा सर्वशास्त्रोषु नैकधा। आदावविद्वान् गार्हस्थ्ये विद्यमानोऽप्ययं सदा ।। अशुचिर्दुष्टबुद्धिर्वा पित्रा बाल्येऽप्यशिक्षितः । तेनापि मौन्यान्मोहाद्वा वेदाध्ययनवर्जितः ॥ किंचित्किचित्तत्तत्सन्ध्यामुखकर्मादिकृत्तथा।
शौचाचारादिहीनोऽपिपुनस्तन्मानसोऽप्यति ॥ पुनस्सजनतद्वाक्यसदाचारादिभिर्युतः । पञ्चयज्ञापरित्यागी सदौपासनवर्जितः॥ पितृमात्सुहृद्भात गुरूनिन्दैकमानसः। पुनस्तद्भक्तियुक्तश्च दैवयोगात्तदा तदा ॥
नित्याशुचिःकामचारी नित्यं सज्जनबाधकः।
शौचबुद्धिः सदाचारः मनोमात्रश्च केवलम् ।। प्रीत्यप्रीतिस्सजनेषु कालभेदेन सन्ततम् । जनपीडापोषणैक मानस(:)काल भेदतः ।। पुण्यपापपरिज्ञानवानस्पत्यन्तदोषकृत् । स्वकार्यैकपरत्वेन कृत्याकृत्यादिवर्जितः॥ स्वकार्यसाधने प्राप्ते गुणदोषाधचित्तकः । स्वबन्धुवर्गसन्मित्रकुलस्त्रीगुह्यसंगकृत् ।। स्वमित्रजनसद्व्य कृतव्यामोहमाय्यति । बहिमहानदीस्नानतत्परोऽपि प्रभुत्वतः ।। यत्नावलोकनविनिर्गमनद्वयवानति । अपि वैदिककौघमानसोऽप्यलसः पुनः ।। जनवाक्यैकसंप्राप्तसत्कर्मस्वतिभक्तिमान् । अक्षम(:)कर्मकालेषु संप्राप्तेष्वतिलोभतः ।। अत्यालस्यादिनात्यन्तनित्यचापल्यतस्तथा । कर्मोपयुक्ततन्मात्रसन्ध्यास्नानादिमात्रकः