SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ રકર लौगाक्षिस्मृतिः अपरं ब्राह्मणं प्राहुः सप्ताग्नेरिद्धमीरिताः । ख्यातान्येवं हि काण्डानि घाग्नेयानि मनीषिभिः॥ अथोच्यते क्रमेणैव वैश्वदेवाख्यकाण्डकम् । राजसूयक्रतुस्त्वेकः पशुबन्धास्ततः परम्॥ इष्टयःयुस्तस्था पश्चात् नाक्षत्रा इष्टयस्तथा । दिवश्येना अपाघाश्च पश्चात्सौत्रायणस्तथा उपहोमाः सूतवाक्यान्युपवाक्यानि तत्परम् । पश्चाधाज्यानुक्याश्चाश्वमेधस्ततः पुनः पूर्षमेधश्च सुमहान् सौत्रामणिरथापरः। अच्छिद्रं पशुहौत्रं च सर्वोपनिषदस्तथा। एतद्वा ब्राह्मणवाक्यानि ह्यनुब्राह्मणमेव च । तथैवैकाग्निकाण्डश्चवैश्व देवानि षोडश। काण्डानि (विदिता) न्येवं काण्डविद्भिर्महात्मभिः । एतेषां विशदार्थाय पुनः सम्यङ् निरूप्यते ॥ आद्य काण्डाष्टमः प्रश्नो राजसूयः प्रकीर्तितः । तब्राह्मणं त्रयः प्रश्नाः षष्ठाद्याः प्रथमामि)ष्टके ॥ (......) मग्निर्वा भृतमेव तदुत्तरः । चत्वारोऽप्यनुवाकाःस्युः राजसूयात्मका इमे ।। वायव्यं काम्य पशवः परे काम्येष्टयस्त्रयः। प्रश्नास्तृतीयकाण्डान् पानुवाक्यमुदाहृतः।। उभावामादयोन्त्यानु वाक्याद्यधिकविंशतिः । युक्ष्वाहीत्यनुवाकश्च याज्या विद्वद्भिरीरिताः॥ समिदिशा जीमूतस्याद्यनुवाकचतुष्टयम् । अग्नेमन्वे समिद्धो गायत्री त्रिष्टुप् तदुत्तरः एकादशादयो योवा अयुधेति च पाठके । अन्तास्तद्वत् सप्तमेऽपि काण्डे प्रभचतुष्टये ।। विवर्जिते.चतुर्थेन तुर्येतु द्वादशादि(धि)काः। अनुवाका अश्वमेधमन्त्रास्तद्ब्राह्मणं बुधाः प्रपाठको संगिरन्ते साङ्ग्रहण्या तदुत्तरौ । प्रजापतेः पवस्वानुवाकावपि तथेरितौ ॥ यदेकेनादिके प्रश्न द्वयोऽप्येकादशादिकाः । यो वा अग्नौ ततः पूर्व माग्नेयोष्टा तदुत्तरः यो वा अश्वस्य ते.चा (...... ) स्तद्विधयः स्मृताः । सांत्रायणं त्वङ्गिरसमित्रादि समुदाहृतम् ।। चर्मावेत्यनुवाकान्तमश्वमेधविवर्जितः । न वै तान्यनुवाकांश्च पञ्च सौत्रायणं विदुः ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy