________________
ब्रह्मचारिभिक्षाप्रकरणम्
२३५ भिक्षां देहि पदद्वन्द्व क्रमोऽयं मनुनोदितः। भवन्मध्ययामराजा वैश्यस्तु भवदंत्यया
भिक्षेतैव विधानेन भिक्षायाः परतोऽपि वा। तत्संशासनमित्युक्त भिक्षाकाले स्वयं गुरुः ।। नमस्काराय तन्मातुः स्वगोत्रप्रवरं वरम् । वाचयीत विधानेन तद्वाचनविधिस्त्वयम् ॥ कर्णी पिधाय ह्रस्वाभ्यां नमस्कार निमित्ततः। चतुः सागरपर्यन्तं गोद्विजेभ्यः शुभं त्रुवन् ।। भवत्वित्येव तत्पादौ गृह्णीयाच्च ततः पुनः । साष्टाङ्ग संप्रणम्यैतां भवतीत्यादिकं वदेत् ॥ त्रिवारमेवं प्रथमे दिवसे निखिलेऽप्यति ।
प्रवदेन्निखिलायां च भिक्षायां मौञ्जिबन्धने । तद्भिन्नदिवसेष्वेषु सकृदेव वदेदति । मौञ्जीदिने मातृभिन्ना निखिलाश्च चिरंतनीः ।।
न तु भिक्षा चाचयीत भिक्षाद्रव्यं च तहिने । अक्षतांस्तण्डुलान् रम्यान् नारिकेलादयोऽखिलाः ।। फलानां ये विशेषाः स्युः भक्ष्याणां ये विशेषकाः । हिरण्येन प्रदातव्या ताम्बूलेनाञ्जलित्रिकात् ।। नमस्कृतास्तेन नार्यः सर्वा लौकिकवाक्यतः । तस्यमय॑क्षतान्रम्या .... शी निरीक्षितः ।। अधीत्य चतुरो वेदान्साङ्गान् शास्त्राणि षट्पदम् ।
पुराणस्मृतिशिल्पांश्च दीर्घायुष्मान् गृही (भवेत्) । दृष्ट्वा च निखिलाजैः पुत्री पौत्री फलन्मनाः । कृतकृत्यो भवत्येव प्रयुञ्जीरन्महाशिषः।।
लब्धां भिक्षां च तां सर्वामाचार्याय निवेदयेत् ।
यावदध्ययनं ह्यष भिक्षान्नो हि भवेद्भवम् । सम्यक्कृत ब्रह्मचर्य समिदाधानकोऽप्ययम् । अनुष्ठिताचार्यकुलवासो विप्रो भवेदपि॥ -