________________
२३४
लौगाक्षिस्मृतिः ...... मन्त्रवतो द्विजान् । प्रार्थयीत तदुक्त्यैव पादप्रक्षलनादयः ।।
तदर्थितो. विधानेन सावित्री भो इतीव वै । संप्रार्थितोऽथ जप्ताश्च तद्गायत्र्यर्चनात्परम् ।। सावित्रीमेव तां देवीं गायत्रीं वेदमातरम् ।
पादशोऽर्धर्चशस्सर्वा क्रमेण व्याहृतीयुताम् ।। पादेष्वन्तेषु वा कृत्वा वदेब्राह्मणवृन्दके। वटु स्ततश्चगुरवे वरं दद्याद्गुरुस्ततः॥
तं वरं प्रतिगृह्य ' न्यादेव विधानतः । देवस्य त्वेतादिकश्च यथावत्तद्यजु पेत् ॥ उदायुषेति चोत्थाप्य तच्चक्षुरिति तत्परम् । आदित्यमुपतिष्ठेत यस्मिन्भूताख्यतन्त्रकम् ।। कृत्वथाग्नौ निक्षिपेच्च समिधः प्राङ्मुखो वटुः ।
तत्पूर्वधृतदण्डस्सन् उपतिष्ठेद्विभावसुम् ।। समन्त्रस्सुअवश्चेति पालाशो दण्ड उच्यते । ब्राह्मणस्य क्षत्रियस्य नैयग्रोधस्समग्रकः॥
औदुम्बरो बादरो वा दण्डो वैश्यस्य चोदितः । दण्डधारणतः पश्चात् स्मृतं च म यजूंष्यपि ।। प्रवाचयीत विधिना पिता पुत्रेण तत्सदः । यदग्नेरपि पश्चात्तु भूयासमिति तत्परे । चरमे परमे जाते वह्निकार्य वटोर्मतम् ।
पश्चात्तदग्निकर्मान्ते पिता पुत्रं विधानतः ॥ शिक्षयेन्मनुना तेन ब्रह्मचार्यसि तत्परम् । आपोशानेत्यादिकैश्च तत्सर्वत्र च तद्वटोः ।।
वाक्यं च बाढमित्येव वाचयेदिति सा श्रुतिः। पश्चात्तु मातृभिक्षा सा विधिना कारयीत च ।। पदत्रयेण सा साक्षात् प्रकार्या ब्राह्मणैरिति । तत्राद्य भवतीत्येव पदं तत्परमप्यथ ।।