________________
२३२
लौगाक्षिस्मृतिः वर्षा एवेति स मुनिः वसिष्ठो भगवान्महान् । स " न कालश्च रथकारस्य नापरः॥
सर्वेषामेव वर्णानामुपनीतिप्रपूर्विके। पुण्याहो दिवसे कार्यः नान्द्यालानं तथैव च ॥ देवतानां प्रतिष्ठा च नित्यं ब्राह्मणभोजनम् । तथैव चाग्निसन्धानमपि विप्र वस्य च ॥ कर्तव्यत्वेन विहितं परेयुः प्रातरेव वै।
अकृतानां जातकादिकर्मणां करणं तथा ॥ उपनीत्यावहश्व प्रतिष्ठापनकर्मवत् । संकल्पोऽत्रवद्विजैः कार्य उपनीतेविधानतः ।।
उपनीत्यङ्गसंकल्पे वहिनामीप्यमप्यति । • अपेक्षणीयं सर्वेषामन्यथा तन्न सिद्धयति ।।
अतो . यतः प्रतिष्ठाप्य यथाविधि । उपनेष्येति संकल्पः नक्षत्रादिकसंभवम् ॥ ..." च ..." णमिति प्रोक्ता पुनः पुण्याहपूर्वकम् । कारयित्वा ब्राह्मणानां भोजनं ... ॥
कारयीतैव विधिना चोपवीतस्य धारणम् ।
उपवीतधृतेः पूर्व शुद्धाचमनकर्मणः॥ कुमारभोजनं सम्यग्वदुभि कारयीत च । मात्रा सीमन्तिनीभिश्च मङ्गलोद्गानपूर्वकम्
भोजनान्ते दिग्वपनं येनेत्यादि समन्त्रकैः । चतुर्मिविभा .. पन्तमनुमन्त्रयेत् ॥ माता वा ब्रह्मचारी वा यक्षुरेण व दक्षिणे । उप्त्वायेति च मन्त्रेण लुसान केशानशेषकान् ॥ .. उदुम्बरस्य वा मूले दर्भस्तम्बेञ्च वा क्षिपेत् ।
स्नातमग्नेरुपसमाधानादिकविधानतः ॥ मत्वाऽज्यभागपर्यन्त नायुदेनानले वटोः । हस्तेन समिधन्तां वै चाघेहीति वदेत् ॥