________________
सर्वद्विजातीनां वेदविहितोपनयनकालावधिनिरूपणम् २३१ सर्वेषां कर्मणां तस्याभिनयात्कारयीत च । तर्पणं ब्रह्मयज्ञाङ्ग श्राद्धादिकमशेषकम् ।। तन्त्राभि नयनादेव ... केवलम् । ब्राह्मण्यं तस्य सुतरां पादामात्रमिति स्वयम् ।। भृगुराह परे सर्वे तन्नास्त्येवेति चोचिरे । पाङ्क्तन्यत्वं तस्थ स्तुतः स ...
... ... योग्यतां पङ्क्तिदर्शने ।
अधिकारोऽस्ति तस्याऽस्य सर्वमन्त्रैकशून्यतः॥ सर्वक्रियानह एव जातिमात्रेण केवलम् । ब्राह्मणश्चेति वनासौ
भर्तृणां च तज्जातानां चेद्ब्राह्मण्यमेव च ।
अमन्त्रजास्तु ते ज्ञेयाः साक्षात्तु वृषलास्तु ते ॥ पुरुषत्रयात्परं तेषां तद्वश्यानां ततः पुनः । ... ... मुकवंशैक जन्मिनाम् ।।
फ्लीबान्धबधिराश्चित्वितद्भिन्ना अपि तत्समाः। वेदोक्तकर्मानधिकारिण एवेति शास्त्रहृत् ।। न योग्या हव्यकव्ययोः । कृत्योपनयनं तूष्णीमेतेषामपि तां ततः॥
अन्नपानप्रदानादि कृत्यैः सम्यक् प्रपालयेत् । .... बधिरजाश्चाश्वि त्रिपुत्रालय स्तुते ॥ तेषां परा योग्यत्वेऽपि न तत्सन्ततिरर्हति ।
न नैच्यन्यङ्गमाप्नोति संस्कृता सा न दुष्यति ।। परेषां ह ..... योग्यता पङ्क्तिदर्शने । मूक संततिवन्नैषा त्रिपूर्वं दोषगा न तु ॥ गर्भकादश वर्षोऽयं राजन्यस्योत्तमो भवेत् । उपवीतेस्त .... शुद्ध कादश उच्यते ॥
गर्भ द्वादश वर्षस्तु वैश्योपनयने मतः। मुख्यत्वेनैव तत्तुल्यः शुद्धो द्वादशवत्सरः ।। आद्वाविंशात् क्षत्रियस्य गौणः कालस्स उच्यते । आचतुर्विशवर्षस्तु गौणो वैश्यस्य शास्त्रतः ।। राजन्यस्योपनयने ग्रीष्मो मुख्य इतीरितः । शरद्व श्यस्य संप्रोक्तो रथकारस्य तत्पुरः ।।