SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३० लौगाक्षिस्मृतिः गर्भाठमो ब्राह्मणस्य मौज्या मुख्य उदाहृतः। कालः कालविधिहस्तैरष्टमः शुभ इत्यपि ॥ तत्समत्वेन मनुना वर्णितो गौतमेन च । ब्रह्मवर्चसकामस्य पञ्चमोऽब्दो महात्मभिः।। वर्णितो मुख्य एवेति मेधावी यदि बालकः । तथैव षष्ठः प्रोक्तश्च तेजस्कामस्य चेत्सतः॥ नवमोन्नाधमामस्य दशमोऽब्दोऽपि निश्चितः।। एकादशस्य रुद्राब्दः वीर्यकामस्य वच्म्यहम् ॥ आषोडशाब्राह्मणस्य कालस्तद्योग्यतावशात् । शब्दस्स तु सुविज्ञेयः न सर्वस्येति वै मनुः ।। मेधाविनं सुवचसं श्रुतिगात्रेण केवलम् । वेदवर्णग्राहकं चेत् तदैवोपनयेदिति ।। अनध्यायेषु सायाह्न यामिन्यां दक्षिणायने । अष्ट कास्वकेलान्मौ ... दिवसेष्वपि ।। हतान्मोहाच्छलान्मात्कृतोपनयनं वृथा । पुनः करणमाप्नोति यथावन्नात्र संशयः ॥ भिन्नशाखागोत्रसूत्रकृतोपनयनं कृतम् । रजस्वलापतिकृतं मुख्य ... ॥ .." चिना कृतं मोहात्पुष्पक्त्यां च मातरि । महातद्गुरुगिः पित्रा पितागमपुरोगमैः कृतोपनयनश्चापि कृतमेव न संशयः । अननुष्ठितसंध्येन ह्यकृतोपासनेन वा॥. ...... .... पूर्वेद्युः श्राद्धभोक्तृणा । कृतं तद्व्यर्थमेव स्यात् तथा तस्मान्न तश्चरेत् ।। ब्रह्मवीर्यसमुत्पन्नो मूको यदि तु तं ततः। सम्यक षोडशवर्षे जातकादि .... ॥ ." वोपनयनं क्रियामात्रेण तन्त्रतः। तन्त्रं कुर्यादशेषं च तन्मन्त्रानखिलान्स्वयम् ।। वदेदेवं विधानेन कर्ता तत्कारणात्परम् । लिखित्वा सलिले ... तां धृतेऽथवा ॥ उपदेशे प्राशयेश्च समिदाधानकर्म च । तद्धस्तेनैव तूष्णीकं स्वमन्त्रोक्त्याऽखिलं यथा॥ कारयेदेव तूष्णीकं क्रिया ... रम् । सन्ध्यादिकं तथा नित्यं कारयीतैव तत्करात् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy