________________
वेदप्रतिपाद्यविधेः कर्तव्यफलज्ञापनत्ववर्णनम्
२३६
कर्ममात्रं सूत्रशास्त्रादाचारादिप्रचोदितम् । तन्मात्रमेव कुर्वीत तेन कर्म न दुष्यति । वेदोक्तमन्त्र लोपे तु कर्म तत्तु प्रणश्यति । सर्वं वैदिककृत्येषु यथा वा वेदचोदिताः ।। मन्त्रा लुप्ता भवेयुर्न स्वरवर्णादिकैः पदैः । तथा यत्नेन कर्माणि सम्यगेव समाचरेत् ॥ यत्कर्म वैदिकं तत्तु विप्रसाक्षिकमाचरेत् । कर्म ब्राह्मणराहित्ये साद्गुण्यं नाधिगच्छति ॥ एकस्यापि क्रियाज्ञस्य सर्वतन्त्रविदस्सतः । सर्वशास्त्रामन्त्रतन्त्रसूत्र सर्वस्ववेदिनः ॥
तं विप्रसाक्षित्वरहिते विप्रसाक्षिके ॥
अपि कर्मसु सर्वेषु वैदिकेषु वदाम्यहम् । कृतमप्यकृतं कर्म तत्क्षणादेव तद्भवेत् । सदश्वापि तथा भूयः कर्तव्यत्वेन चोदितम् ॥ शाखाविदां श्रोत्रियाणां यन्त्रतन्त्रक्रियाविदाम् । साद्गुण्यपरि ण सद्धृदाम् ॥ सभैव सर्वकर्माहोन कुतर्ककुचेतसाम् । वेदशाखागोत्रसूत्रभ्रष्टानां दुष्टचारिणाम् ॥ त्यक्तसंध्यापराणां च वेदमात्रैककोविदाम् | तुच्छा निरर्थका न ॥
न वैदिकक्रिया होमः स्यात्तेषामेकोऽप्यमन्त्रकः । मन्त्रविन्मध्यगश्चेत्तु सत्सभाप्यसभा भवेत् ।। वेदभ्रष्टं तु विज्ञेयं कर्म चण्डा
.....
सूत्रभ्रष्टस्तृतीयकः ॥ जातिभ्रष्ट इति ज्ञेयः सर्वकर्मविगर्हितः । सूत्रभ्रष्टश्च कल्माषः परिवित्तिसमस्सदा ॥ तस्मादेतान् सभामध्ये योजयेन्न तु वैदिके । सत्कर्माणि
11
तानेतानखिलान्भ्रष्टान् वैदिको न समूहयेत् । उत्कृष्टं नोपनयनात्कर्मान्यदिह विद्यते ॥
वैदिकेष्वखिलेषु तद्धि ब्राह्मण्यमूलकम् । वसन्ते चोपनयनं (?) वापि मधुस्स तु ॥ मासाद्याः पभ्वमासाश्च वसन्त इति केवलम् । तत्सांनिध्यमहिम्नैव तत्पूर्वापरयोरपि ॥ अतो वसन्त माखाद्या गौणा इत्येव सूरिभिः । सिद्धान्तितः शास्त्रजालविधिज्ञैर्ब्रह्मवादिभिः ॥