________________
२२८ ... लौगानिस्मृतिः
अमिरायुष्मदित्यादिः मन्त्राह्मणवाचितैः ।
आशीर्वादाक्षतांश्चापि स्वयं खीकृत्य तच्छिरः॥ अलं कुर्या ... महिषां कृते । षष्ठेऽन्नप्राशनं कार्य मासि तस्य समन्त्रकम् ॥ कौतुकाख्यक्रियां कृत्वा परं नान्द्या यथाविधि । शुभे मुहूर्ते सुलग्ने च विशेषतः॥
.... ... भिस्सा भक्षणकर्मणः । पुनर्जातकनाम्नोऽस्तु नियमः पूर्वमुक्तयोः॥ दिनयोरेव तेनाऽत्र तल्लमादिनिरीक्षणम् ।
यथा संभवतः प्रोक्तं न तारादिबलादिकम् ॥ कुमारभोजनं चात्र वटुभिर्शक्तिसंभवैः । पञ्च ... नकैः कुर्यान्मात्रा सह शुचिक्रियः
भक्ष्यभोज्यादिकयों तु द्वयात्पूर्व यथारुचि । दक्षिणादानकं तेषां भोक्त्तृणां तेन वर्णिनाम् ।। पुण्याहानन्तरं नान्द्याः परं कौतुकबन्धकम् । अङ्कुरारोपणं कुर्यात्तदुक्तेनैव वर्मना । पश्चात्तत्संकल्प उक्तः प्रतिष्ठा जातवेदसः ।
शक्त्यां सत्यां ग्रह मख ... परं सताम् ॥ संन्निधानेप्यसंसर्ग मुखं तत्केशवर्धनम् । शिखानिधानं च तथा तत्स्थानादनलस्य च।। उपसमिधमारभ्य भागा ..." श्मेव वै । प्रधानहोमं कुर्वात जयादि च ततः परम् ।। सर्व तदोत्तरं तन्त्रं विधिनैव समाचरेत् । नीराजनं चाशिषां च करणं पूजनं ततः ।।
ब्राह्मणानां विशेषेण ताम्बूलं दक्षिणादिकम् । तदङ्गत्वेन भूदानं ब्राह्मणानां च भोजनम् ।। सर्वं सुमङ्गलीगानपूर्वक सम्यगाचरेत् । मङ्गलानां च वाद्यानामस्मिन् कर्मणि वच्म्यहम् ।। अन्त्य ... करणं विधिचोदनात् । शक्त्यभावे तु तूष्णीकं यद्वा दैविकमुत्तमम् ।।