________________
नामकरणविधिवर्णनम्
२२७ प्रवरं प्रवराहेण स .... .... । . चेष्टया भिन्नपरं तथा । सुमूलामूलरक्ताढ्य रक्त पादि । रञ्जितं बीज निबिडं मा (प्रा) .... ॥
( अस्मिनस्थले २२४ द्रष्टव्यम् )। कलौ निषिद्ध विज्ञेयं धृतमध्वादिकं तथा ।। पृषदाज्यं क्षीरदधि तथा पकफलादिकम् । पायसं पानकं स्वादु मिश्रयित्वा सुखोल्बणम् ।।
.... स्वर्णपात्रेण यत्नतः ।
पश्चात् कुर्यात् ब्राह्मणानां भोजनं च यथारुचि ।। तत्पूर्वमपि केचित्तु तद्भक्त प्रवदन्त्यपि । तत्र प्रधानमन्त्रास्तु भूरपां त्वदिकाः पराः।।
चौलकालस्तु विज्ञेयो (?) तातियीकस्तु वत्सरः। तत्रामनं च नियम औत्तरं केवलं परम् ।। चूडा कर्मापि मौञ्जी च न कुर्याद्दक्षिणायने । पितामहादिभिः पूर्वैः सद्भिर्मातामहादिभिः ।। पितृव्यमातुलाद्यैश्च तत्पत्नीभिश्च मातृभिः । समालोच्य प्रयत्नेन ह्यनुज्ञातश्च तैरिति ॥ .... धानं पुत्रस्य पितरः .. माता शुभम् ।
य ... धाकृतं तूष्णीं स शिशु श्रेयसा न तु ।। वाचनं सर्वथा वच्मि पुनः पुनरितीव वै । विनवाज्ञां गुरूणां तु नामक्रमे पुरा किल।।
कृत्वाशास्त्रेण मार्गेण द्रव्यत्यागपुरस्सरम् । साक्षाद्वसिष्ठो भगवान्विश्वामित्रोऽपि भार्गवः ।। नष्टपुत्रा बभूवुर्हि कुत्सवत्सादयोऽपि ते । प्रवासादेत्य पुत्रं तं अङ्गादङ्गति मन्त्रतः।। कृत्वा मूर्धन्यवघ्राणमेवं कर्णे च दक्षिणे । अङ्कमारोप्य तं कुर्याच्छ्य से तस्य केवलम् ।।