________________
२२६
लौगाक्षस्मृति:
- तस्यापि नामकरणात् पूर्वमेव विधीयते । अकृतानां स्वकालेषु जातकर्म
इति धर्मज्ञा जगदुर्ब्रह्मवादिनः । स्वकालविहितेनैव कर्मणा येन केनचित् ॥ नामादिकेन कार्यं स्यात् जातकादीति सोऽऽर्यमा ।
स्वकालातिक्रमे
....
....
||
तूष्णीं पृथक्कर्तुं न शक्यते ।
नाम्नैव जातकं कुर्यात् नामान्नप्राशनेन च ॥ अन्नाशनं च चौलेन चौलं मौज्याखिलं पुनः ।
संतुष्ट
॥
8000
...
स्वेन विहितमिति शास्त्रकसंगतम् । मौञ्जी क्रिया तु सा सर्वकर्मणां प्रवरं परा ॥ तां येन केनचित् कर्ममात्रे न तु योजयेत् । सा ब्राह्मणै ता प्रिया ॥ नास्यैवेति श्रुतिः प्राह तया सर्वाः क्रियाश्चरेत् । तन्नामव्यवहारार्थं नामकर्म विधीयते ॥ एकादशे द्वादशेऽह्नि ना तत्कुर्यात्तु मुख्यतः । भिन्न गौण एव परा न तु ॥
दिककर्मसु ।
क्रियमाणेषु मौज्यापि जातका क्रमेणैव पृथक्त्वेन तस्मिन्नेवाहनीति वै ॥
कर्तव्यत्वेन धर्मज्ञ सिद्धान्त इति शास्त्रहृत् । भिन्नहृतानि चेन्मोहाज्जनकादिवा र्थतां प्राप्य पुनः करणकर्मणः ।
....
www.
=
पात्रभूतानि जायन्ते तानि तस्मान्न चाऽऽचरेत् ॥ तथापत्स्वपि वाच्यं ( वम्येव ) तत् पुनः पुनरहं दृढ़म् । तु रक्षणम् ॥ अयुग्यवणं स्त्रीणां तु चाख्यातोत्तरमेव वै । प्रवराहं सन्धिदीर्घ स्वर वर्ण समं स्वकम् ॥
पुरुषस्य
1
11