SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ . जातकर्मविधिव्यवस्थावर्णनम् २२५ निरीक्षणं च विहितं पुण्याहस्य च वाचनम् । नान्दीग्रहमुखं चापि फलदानादिकं तथा ..... शिखामाप । कर्मणो जातकाख्यस्य न लग्नादि निरीक्षणम् ।। यदा स्याजननं गर्भपातस्य तु तथैव हि । तत् ___.. वैदिकम् । पितुः स्नानपरं कर्म जातकाख्यं श्रुतेरितम् ।। तब स्नानममन्त्रस्याध्वंमुत्पत्य केवलम् । नदी हा .. उद्धृतेनाम्भसा स्नानं विहितं शाखचोदनात् । स्नानोत्पादनतवेंगसंजातोऽर्घाम्भसा परम् ॥ प्रीयन्ते पितरस्तस्य हेतुना ... । .... पितृणां तुष्टिहेतवे ।। पुत्र जातात्परं भद्रं नान्यदस्ति जगत्त्रये। सूतकान्तेऽपि वा कुर्यात् जातकाख्यं सुपावनम् ॥ अत्यन्त ____... ... । त्रिसूक्त जापादीनि पावनानि महान्त्यति ।। मुद्गलादिप्रयोगानि बीजदाना " न्यपि । शक्त्या नित्यं प्रकुर्याच्च नक्षत्रान्त ... ॥ .... .... .... गात् । उच्चाटनं च भूतानां पिशाचग्रहरक्षसाम् ।। दूरीकरणकाय कुर्यान्नीराजनक्रियाम् । दिने दिने विप्रपूजा सायंकाले विशेषतः ।। ... तेन श्रेयो महद्भवेत् । मातापित्रोः शिशोश्चापि पीडाया जन्मकारणात्।। उद्भूया यश्च शान्तिः स्यात् जायते च पदे पदे । फली करण कस्तु पावके । अयं कल्यादिभिर्मन्त्रैः परिषेचनपूर्वकम् ।। कुर्याचापि विधानेन शिशोरायुष्यकारणात् । जामिताया .. . ॥ दशदिनेऽपि वा । सूतकान्तेऽपि वा कुर्याजातकर्म विधानतः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy