________________
.
जातकर्मविधिव्यवस्थावर्णनम्
२२५ निरीक्षणं च विहितं पुण्याहस्य च वाचनम् । नान्दीग्रहमुखं चापि फलदानादिकं तथा
.....
शिखामाप । कर्मणो जातकाख्यस्य न लग्नादि निरीक्षणम् ।। यदा स्याजननं गर्भपातस्य तु तथैव हि । तत्
___.. वैदिकम् । पितुः स्नानपरं कर्म जातकाख्यं श्रुतेरितम् ।। तब स्नानममन्त्रस्याध्वंमुत्पत्य केवलम् । नदी हा ..
उद्धृतेनाम्भसा स्नानं विहितं शाखचोदनात् ।
स्नानोत्पादनतवेंगसंजातोऽर्घाम्भसा परम् ॥ प्रीयन्ते पितरस्तस्य हेतुना ... । .... पितृणां तुष्टिहेतवे ।।
पुत्र जातात्परं भद्रं नान्यदस्ति जगत्त्रये।
सूतकान्तेऽपि वा कुर्यात् जातकाख्यं सुपावनम् ॥ अत्यन्त ____... ... । त्रिसूक्त जापादीनि पावनानि महान्त्यति ।।
मुद्गलादिप्रयोगानि बीजदाना " न्यपि ।
शक्त्या नित्यं प्रकुर्याच्च नक्षत्रान्त ... ॥ .... .... .... गात् । उच्चाटनं च भूतानां पिशाचग्रहरक्षसाम् ।। दूरीकरणकाय कुर्यान्नीराजनक्रियाम् । दिने दिने विप्रपूजा सायंकाले विशेषतः ।।
... तेन श्रेयो महद्भवेत् । मातापित्रोः शिशोश्चापि पीडाया जन्मकारणात्।। उद्भूया यश्च शान्तिः स्यात् जायते च पदे पदे । फली करण
कस्तु पावके । अयं कल्यादिभिर्मन्त्रैः परिषेचनपूर्वकम् ।। कुर्याचापि विधानेन शिशोरायुष्यकारणात् । जामिताया .. . ॥ दशदिनेऽपि वा । सूतकान्तेऽपि वा कुर्याजातकर्म विधानतः।।