________________
ब्राह्म
२२४
लौगाक्षिस्मृतिः धर्मार्थकाम तयोरतिक्रमे तत्तु तत्क्षणेन विनश्यति । ब्राह्मण्यं श्राद्धसंध्याभ्यां स्थिरमेतेषु तिष्ठति ॥
.. .... ।जन्मना शूद्रतुलितो ब्राह्मणो विवदाम्यहम् ॥ ब्रामण्यामपि भार्यायां सत्कृतायां .... । . ब्राह्मणत्वं ब्राह्मणात्तादृशात्सतः॥ तत्तत्कालेषु कर्माणि तानि तानि क्रमेण तु । कर्तव्यानि यथाव
... त्कालातिक्रमेऽपि गर्भाधानादि कर्मणाम् ।
पश्चाद्वा शक्यते कर्तुं प्रायश्चित्तस्य प्र (?) पूर्वकम् ॥ द्विजानां तानि कर्माणि ... । ... प्रायश्चित्तस्य करणे सुमहान् पुनः॥ प्रत्यवायः प्रभवति तस्मात्तञ्चित्तमाचरेत् । ... .... ... ... । समाचरेञ्च तच्चित्तं न चेच्छ् यो भवेन तु॥ विप्राभ्यनुज्ञा सर्वस्य कर्ममात्रस्य सर्वदा । संपत्करी च साद्गुण्यकारिणी च (तथा?) वद
... स्मरादितः । शतरुद्रजपात्पूतो दशभिर्दिवसैर्भवेत् ।। विष्णुर्योन्यादिमन्त्राणां मुखे रजसि दर्शने।
पुण्याहं वाचयित्वादौ नान्दी कृत्वा शुभे दिने। सुलग्ने स च कर्तव्यः स एव प्रथमो महान् । षोड ... .. कः॥ एतस्याः करणे सर्वकर्मणां त्यागसंभवम् । एनो महदवाप्नोति मूलहान्या द्विजोऽधमः।। श्रेयसा .... ... । ... मूलदानानि गन्धपुष्पस्रजामपि॥ दानानि विधिना कुर्यात् सोऽपि कुर्यात्ततः परम् । हरिद्रा कुडमा ... ॥
... दिना तथा । द्वितीयं स्यात्पुंसवनं सीमन्तोन्नयनं तथा ॥ सर्वासा प्रथमे गर्भे च .... .. । ... शाणोस्त्यागे प्रसूतेर्वा परं पुनः॥ मन्त्रावृत्ति विधानेन वित्तपूर्व समाचरेत् । शाखामन्त्र
द्वादशानां श्रोत्रियाणामष्टानां यज्वनां न चेत् ॥ कपिलात्रयदानं वा ..
लग्रस्य दिवसस्य म॥