SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशायनमः॥ लौगाक्षिस्मृतिः ... लौगाक्षिविषयकधर्मशास्त्रप्रबन्धावतारः लोकाक्षिः सर्वलोकानां सदाचारप्रवर्तकः । वेददीक्षाव्रतधरः सर्वलोकाक्षिरप्ययम्.॥ सर्वासा .... ... । न तत्परः ... ... ...॥ तयोः कर्ता कारयिता देशकालनिधिःक्षणात्। ___ स मासेन विकल्पौघ तन्मर्यादाविशेषवित्॥ कर्तृ क्रिया कार्यभेदाधिकारव ... । ... ... तेन सुन्दरम् ॥ यच्छास्त्रं परमोत्कृष्टं सर्वसंग्राह्यमित्यभूत् । सर्वलोकहितं तस्मात् सर्वशास्त्रैकसंमतम् ॥ विल .... ... । .... ... श्वतम् ।। विषयागोचरं स्पष्टं कृपया तेन चोदितम् । शास्त्रमेतवेदसमं धर्मसारोत्तमोत्तमम् ॥ ब्राह्मणो वेद . ." । (मुख्या ?) धिकारिणो नित्यं परे गौणाधिकारिणः॥ सोऽयं ब्राह्मणशब्दस्तु दीक्षितः क्षत्रियेष्वपि । अरण्ये ... ... ॥ ... .. भूतो यन्न संशयः । तेन तं ब्राह्मण इति ब्र याद्वै श्रुतिशासनात् वेदोदितानि ...... यातानि नैमित्तिकमुखान्यपि । नित्यान्यपि नित्यायपि .... ॥ " वदाम्यहम् । त्रैवर्णिकानामेतेषामजस्र प्रवदाम्यहम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy