________________
॥ श्रीगणेशायनमः॥
लौगाक्षिस्मृतिः
... लौगाक्षिविषयकधर्मशास्त्रप्रबन्धावतारः लोकाक्षिः सर्वलोकानां सदाचारप्रवर्तकः । वेददीक्षाव्रतधरः सर्वलोकाक्षिरप्ययम्.॥ सर्वासा .... ... । न तत्परः ... ... ...॥
तयोः कर्ता कारयिता देशकालनिधिःक्षणात्।
___ स मासेन विकल्पौघ तन्मर्यादाविशेषवित्॥ कर्तृ क्रिया कार्यभेदाधिकारव ... । ... ... तेन सुन्दरम् ॥ यच्छास्त्रं परमोत्कृष्टं सर्वसंग्राह्यमित्यभूत् । सर्वलोकहितं तस्मात् सर्वशास्त्रैकसंमतम् ॥ विल .... ... । .... ... श्वतम् ।। विषयागोचरं स्पष्टं कृपया तेन चोदितम् । शास्त्रमेतवेदसमं धर्मसारोत्तमोत्तमम् ॥
ब्राह्मणो वेद . ." ।
(मुख्या ?) धिकारिणो नित्यं परे गौणाधिकारिणः॥ सोऽयं ब्राह्मणशब्दस्तु दीक्षितः क्षत्रियेष्वपि । अरण्ये ... ... ॥
... .. भूतो यन्न संशयः । तेन तं ब्राह्मण इति ब्र याद्वै श्रुतिशासनात् वेदोदितानि ...... यातानि नैमित्तिकमुखान्यपि । नित्यान्यपि
नित्यायपि .... ॥ " वदाम्यहम् । त्रैवर्णिकानामेतेषामजस्र प्रवदाम्यहम् ।।