________________
२२०
मार्कण्डेयस्मृतिः अधमणेन तत्सवं देयमेवेति तजगुः । भृणतुल्यग्रहणतः परं वृद्धिर्न धर्मतः॥
भवेदेव ततः पश्चात् गृहीतो न्यायदूषितः।
(..) नं ( ...........) शक्तादेब्रे मत्यापतेश्शिशुम् ॥ माता दद्यात्सभार्याया चेदयं तूभयोः सुतः। पुत्रप्रदाता पुत्री चेदयं द्वमातृकोऽप्यति॥
प्रदत्तसूनुनितरां दात ( .... )। स्वयं ( .......) Mण कु (.....) मर्माणि जनकः पुत्रवानपि । प्रदत्तसूनुर्जनकस्य नूनं कृत्याने सर्वाणि पृथग्विधानात् । कुर्वीत नो चेपितृघातकः स्यात् (...... ) स्तदा पालकः॥ (......................) पालकस्यैव सन्ततम् । सर्वाणि कुर्याद्विधिना जनकस्य तु नैव हि ॥ उभयोरपि चाशौचं पित्रोः कार्य विधानतः । बन्धूनां भिन्नगोत्राणां समीपे त्रिदि (........)॥ (.......) पक्षिणी स्यात्तदेतत्तादृशं पुनः।
दशाहमध्ये संप्राप्त स्वकालप्राप्तमेव चेत् ॥ अनुष्ठेयमतिकान्तं नैवेत्येवेति केचन । केचित्तु पुनरत्युचुः अहर्मा (.......)।
____... ) र्थकम् । दशाहमध्ये विहितं तदूर्ध्व स्नानमात्रकम् ।। ज्ञात्याशौचंतु कथितं तस्मादेतद्यतोऽधिकम् । ततस्त्वेवं व्यवस्था हि महती परिकल्पिता
मासत्रये त्रिरात्रं स्यात् षण्मासात्पक्षिणी भवेत् । अहस्तु नवमादागूर्व स्नानेन शुध्यति ॥ बहूक्त्वा (क्त्या) किं महाभागाः ब्राह्मण्यं तु कलौ परम् ।। तिष्ठति श्राद्धसन्ध्याभ्यां तवयं तस्मात्तद्वयं चरेत् ॥ सन्ध्यां समन्त्रकां कुर्यात् तान् मन्त्रान्विस्वरादिभि । :
रहितानेव महतां यत्नेनैवाभ्यसेत्सुधी॥ समीचीनोधारणेन सन्ध्या ब्राह्मणकारिणी । मन्त्राणां तु पु (...........)
(....