SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२१ श्राद्धप्रकरणवर्णनम् ( " .... ) तद्ब्राह्मण्यं च तादृशम् । दोषयुक्त गुणैर्हीनं तस्मात्सन्ध्यां यथाविधि ॥ - सम्यगध्ययनं कृत्वा ब्राह्मण्यं तत्प्रसादये। तेन तद्वष्णवं धाम ( .... .... )॥ मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । भवत्येवेति साप्राह श्रुतिस्तस्मात्तुतं चरेत्॥ सगुणं शास्त्रविहितं तेन मुक्तिं प्रपद्यते । - अनन्तान अनन्तास्तद्गुणाः सन्तु ते त्वसाध्याः स्मृताः सदा ॥ अनुष्ठातुर्मतश्चेमे मुख्याः केचन तान् ब्रुवे । स्वस्वपत्नीज्ञातिबन्धुकृतान्नेन कृतं यदि ॥ पित्रोः श्राद्धं समीचीनकृतं साद्गुण्यमृच्छति । अकृतं चेत्तथा तत्तु (. .... ) पुरोक्तवत् ॥ तदन्यथा चेत्पतितः सद्य एव भवेद्धवम् । स्वशब्देनाखिलाः प्रोक्ताः कर्तारो भ्रातरः स्वयम् ।। पत्नीशब्देन तत्पन्यो निखिलाः प्रतिपादिताः। ज्ञातिशब्देन जननी पित ( .... )का॥ ( .... ) का स्मृताः। पितृव्यपत्नी तद्धर्मभागिन्यश्चापि कीर्तिताः ॥ बन्धुशब्देन भगिनी पितृष्वसूसुतादिकाः । कन्या सं पितृश्राद्धं भिन्नभावेषु सर्वथा। न कुर्यादेव धर्मेण यथा तथा ह [१]। [ .... ] प्रदानं तत्र कीर्तितम् । द्वितीयमपं तेन तुल्यं ब्राह्मण भोजनम् । तृतीयं च तथा कर्म पिण्डदानं ततः परम् ।। तृतीयं च तथा कर्म पिण्डदानं ततः परम् । एतत्रयं श्राद्धशब्दशब्दितं पुनरेककम् ॥ तादृशे कर्मणि पुनः [ ... । [ .... ] तत्पात्रे हुतशेषान्नपातनम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy