________________
२२१
श्राद्धप्रकरणवर्णनम् ( " .... ) तद्ब्राह्मण्यं च तादृशम् ।
दोषयुक्त गुणैर्हीनं तस्मात्सन्ध्यां यथाविधि ॥ - सम्यगध्ययनं कृत्वा ब्राह्मण्यं तत्प्रसादये।
तेन तद्वष्णवं धाम ( .... .... )॥ मृताहं समतिक्रम्य चण्डालः कोटिजन्मसु । भवत्येवेति साप्राह श्रुतिस्तस्मात्तुतं चरेत्॥
सगुणं शास्त्रविहितं तेन मुक्तिं प्रपद्यते । -
अनन्तान
अनन्तास्तद्गुणाः सन्तु ते त्वसाध्याः स्मृताः सदा ॥ अनुष्ठातुर्मतश्चेमे मुख्याः केचन तान् ब्रुवे । स्वस्वपत्नीज्ञातिबन्धुकृतान्नेन कृतं यदि ॥
पित्रोः श्राद्धं समीचीनकृतं साद्गुण्यमृच्छति । अकृतं चेत्तथा तत्तु (. .... ) पुरोक्तवत् ॥ तदन्यथा चेत्पतितः सद्य एव भवेद्धवम् । स्वशब्देनाखिलाः प्रोक्ताः कर्तारो भ्रातरः स्वयम् ।। पत्नीशब्देन तत्पन्यो निखिलाः प्रतिपादिताः। ज्ञातिशब्देन जननी पित ( .... )का॥ ( .... ) का स्मृताः।
पितृव्यपत्नी तद्धर्मभागिन्यश्चापि कीर्तिताः ॥ बन्धुशब्देन भगिनी पितृष्वसूसुतादिकाः । कन्या सं पितृश्राद्धं भिन्नभावेषु सर्वथा। न कुर्यादेव धर्मेण यथा तथा ह [१]। [ .... ] प्रदानं तत्र कीर्तितम् । द्वितीयमपं तेन तुल्यं ब्राह्मण भोजनम् । तृतीयं च तथा कर्म पिण्डदानं ततः परम् ।।
तृतीयं च तथा कर्म पिण्डदानं ततः परम् । एतत्रयं श्राद्धशब्दशब्दितं पुनरेककम् ॥ तादृशे कर्मणि पुनः [ ... । [ .... ] तत्पात्रे हुतशेषान्नपातनम् ॥