SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तमर्णाधमणदण्डवर्णनम् यदि तृप्तास्तु ते तूष्णीं परलोकाननश्वरान् । क्रियासंपादितान् सर्वान् नाशयेयुश्च तत्क्षणात् ॥ राजधानी यथा शून्या यथा कूपश्च निर्जलः । यथा हुतमनग्नौ च कृ ( ) कृतम् ॥ तादृशेषु तथा दत्तं भवेदेव न संशयः । न सुतस्य पितृद्रव्यमेवं वादी प्रसूर्मनाः ॥ पात्रान्नभुक्तिहा क्रूरः पोताऽस्य क्षीररोधकः । विश्वास (घा) Tतको राजमित्रस्वामीगुरुद्विषः ॥ ( .. ) विषदा भूमिहारकाः । एकादशैते कथिताः प्रोक्ता निष्कृतिवर्जिताः कदाप्येषां नोपकारः कार्य एव महात्मभिः । एकादशसु चैतेषु विप्रवेदविवर्जिते ॥ नष्टशौचे व्रतभ्रष्टे मल्ले च कितवे तथा । रोदत्यु ( नावेद्यपि प्रयच्छेत हेतुके नास्तिकेऽपि च । न पाषण्डेषु सर्वेषु ) तं कृतम् ॥ वेदशास्त्रविदूषिके ।। धूर्ते ( न बातिके पापेन वैडालव्रते तथा । न स्वाध्यायान्नरहिते तथैव च निराकृते ॥ ..) । ( ) देवलके दत्तं भृतकाध्यापके तथा ॥ दत्तमेतेषु सर्वेषु वृथा दानं प्रकीर्तितम् | व्यर्थमब्राह्मणे दानं पतिते तस्करे तथा ॥ विप्रजातौ सूत्रदा ( )। ( ... १) न ग्रामयाजके वेदविक्रयिके चैव व्यालमाहे तथैव च । ब्रह्मबन्धौ च यद्दत्तं तथैव वृषलीपतौ ॥ परिचारकलोकेषु आरूढपतिते तथा । भू ( .. दत्ततुल्यधनं वृद्धया गृहीतं चेत्सबन्धके । प्रश्यति ततो वृद्धिस्तत्कृन्तति पुनह तम् ॥ नवीकृते पुनः पत्रे तद्भिया तूत्तमर्णकः । गुप्तचौर इति ज्ञेयः ( ) ति ॥ ) ॥ उत्तमर्णाधमर्णदण्ड: ... .... 1200 6000 .... .... .. पत्रे त्रिवारे यदि तु वृद्धिग्रहण भीतितः । नवीकृते तदा दण्ड्यो ऋणदाता भवेध बम् ॥ यदि मध्यस्थमुखतः गृहीतो मासमास्यत । गृहीत ( ) तमर्ण ( ) स्तु तदाखिलम् ॥ २१६
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy