________________
मार्कण्डेयस्मृतिः
ब्राह्मवृत्तिकहारकदण्डः ज्ञात्वा स्वधर्मे संतिष्ठेत्स उ देवोऽन्यथा न सः।
समीचीनब्राह्मणस्य स्थितां वृत्तिं धराकृतिम् ॥ . दानव्याजापहर्तारो दण्ड्या राज्ञा विशेषतः । असमीचीनदानाख्य( ) परस्वकाः मान्वा राजा सद्य एव शिक्षयेन्न तु मोचयेत् । दाक्षिण्यं समुपाश्रित्य तदाश्रयविशेषतः
उपेक्षिता यदि खलाः राज्ञः पापं महद्भवेत् । अन्यभो ( .... .... )ष्ट्रषु भुञ्जत।। तान्यनावृष्टिमिच्छन्ति महद्वा जायते भयम् ।
अयं हि राजधर्मःस्यात् सतः संपूजयेत्सदा ॥ असतो दण्डयेदेव चासन्तश्चाप्यमी मताः। ( .... .... ) संस्थिताः ।।
कुशीलवास्तदा (.... ) राः नाट्यविद्याविशारदाः ।
प्रेष्या वाधुषिकाश्चैव व्यपेताः स्वस्वधर्मतः ।। परदिण्डाशना नित्यं शूद्रप्रेष्यास्तदुन्मुखाः। अव्रताश्चाप्यदी ( ... ..... ..... )॥ परवृत्स्यपहारः व्यवहारपराजिताः । निर्लज्जा निर्भया भूयो नाहं निर्जितवानिति ।। वदन्तः संचरन्तश्च धर्मवक्त्तनसदा सतः । दूष (..... ...... ...... ..... ....)॥
___ असत्यवाद ( ...... ) रा: चार ( ..... ) परास्तया ।
कुक्षिभरणकमैकप्रधानाः पापचेतसः॥ पुनरन्ये दुश्चरित्राः विज्ञेयाः स्युरमी खलाः । असन्त इति तान् राजा ज्ञात्वा तत्कृत्यमप्यति ।। अनुरु (... . ) तान् भूमिहर्जुन विशेषतः । अग्निदान् विषदाश्चापि शखपाणीन् धनापहान् ॥ क्षेत्रदारापहत श्च प्रात्यान् सर्वान् क्षतव्रतान् । भुजङ्गान् दुष्टचित्ताश्च सत्यज (......) दपि ॥