SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ११४ मार्कण्डेयस्मृतिः अपि तूष्णी स्थितो ज्ञातिनिकाले विचक्षणः । दानं पश्यन् क्रियमाणं ममैतं न मतं परम् ।। इति वा तृप्तिमात्रेण न दानं तस्य सिध्यति । भूदाने हि ज्ञातिमतिः सामन्तस्य मतिस्तथा । प्रामस्थानां मतिश्चापि सगोत्राणां मतिस्ततः । दायादानां मतिश्चापि समीपप्रामिणां मतिः॥ हेरण्योदकधारा च सर्वेषां पुरतस्तु चेत् । तदानं सिष्य ( १) न चेत्तेनैव सिध्यति । स्कराचरितं तत्र लिखितं च तदा तदा । प्रधानज्ञात्यलिखितं लिखितं दूरगोत्रिभिः ।। बोरमार्गकलिखितं लेख्यं दूषितमेव तत् । भूमिदानस्य पात्राणि पुत्राः पौत्राः पितामहाः पेतरो भ्रातरः स्त्रीणां श्वशुरास्तत्सुताः परे । भवन्ति दानपात्राणि विद्यमानेषु तेषु चेत् अन्तरलेषु सर्वेषु नान्यगोत्राय तबरेत् । अत्यन्तदुर्गुणी रुष्टो दीर्घवैरोऽपि केवलम् ॥ ... . सगोत्रश्चेत् प्रार्थयित्वा तस्मै दद्याद्धरा कृती। आहिताग्निषु तिष्ठत्सु तानतिक्रम्य मौढचतः॥ चादनाहिताग्निभ्यो न कदाचन मानवः । सगोत्रगैव सततं सदा भूमिः सरिधथा ।। समुद्रगा तथेयं च तस्मादयात्सगोत्रिणे । तिष्ठत्सु ज्ञातिवर्गेषु त्यक्त्वैनानन्यगांधराम्।। करोत्ययं द्विजानहित्वा श्वदत्त श्राद्धकृयथा। अनाहिताग्न्याहिताग्न्योविवादे समुपस्थिते ।। आहिताग्नेर्वदेत्पक्षमत्यन्तमपराधिनः । अपि तस्मिन् वदेन्नैव मन्तुं कमपि सर्वथा ।। स एव धर्मः कथितः सतः श्रेष्ठ्यं प्रकल्पयेत् । एवमेव तथान्यव विशेयं पुरुषर्षभैः ।। ब्राह्मणस्याब्राह्मणस्य विवादे समुपस्थिते । ब्रामणस्यैव धर्मेण जयो वात्स्यो(च्यो) नराधिपः। अयोग्यायोग्ययोरेवं श्रोत्रियेऽश्रोत्रिये तथा । असत्सतोश्च सर्वत्र विशेयं धर्मवादिभिः॥ सर्वत्र भूमि सततं ज्ञातीनामेव चाचरेत् । ते विशेषेण चेत्सन्तः श्रोत्रिया आहिताग्नयः संनिस्टक्षातयच किमुतेति महात्मभिः । विशेयः सर्वदा तस्मिन् दाने महति भौमिके।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy