SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणमहिमा ब्राह्मणानां समागमने शूद्रस्य स्थितौ दण्डः २११ न ब्रह्मवादितुलितः कोऽप्यस्ति जगतीतले । महात्मसु ब्राह्मणेषु विद्यमानेषु तत्पुरः।। नागच्छेत् कोऽपि यानेन चतुरन्तेन वा तथा । रथेन वा शिबिकया शकटेनापि वाजिना । गजादिना वा किं भूयो नातुरस्य विधिर्मतः । यद्यागतश्चेत् किं तस्य श्रेयः स्वश्रेयसं महत् ॥ हीः श्रीः कीर्तिश्च पुष्टिश्च लयं यान्त्यखिला अपि । यदि गर्वसमायुक्तो जपत्सु सुमहात्मसु । विद्यमानेषु शुद्धषु तन्मध्यमशुचिर्नः । समानतः सद्य एव दण्ड्यः सर्वैश्च वाग्भिरुः ।। छीत्छब्दैगच्छमातिष्ठ दुरात्मन्निति वाक्खरैः।। भाषणैः परुषैः करैः यद्ययं द्विजनामकः। शूद्रश्चेत्पांसुनीराभ्यां प्रदूष्यः सहसा भवेत्॥ शुद्धानां ब्रामणानां मध्ये शूद्रागमने तस्य दण्डः लानं कस्बोपविष्टानां ब्राह्मणानां सरित्तटे । यदि मध्यंगतः शूद्रो निर्मयेन कदाचन ।। एवं कुर्वन् ववधरः सोष्णीषो गच्छ दूरतः । इत्युक्तेऽपि पुनारावं कुर्वन्निर्भयमास्थितः।। त्वं शब्देनैन हुँकुर्वन् गच्छेद्यदि स पाप्ययम् । ताडनीयो विशेषेण दाप्यश्च त्रिपणान्पुनः॥ यदि स्पृशेन्निर्भयेन पुनर्गच्छन् जलेन तान् । दूषयन्नपि सिञ्चन्वै शपन् धावनिरन्तरम तदा तदा निर्दयेन नास्त्वेवमिति कैरति । बोध्यमानोऽपि तत्त्यक्त्वा तृणीकृत्य च सज्जनान् ।। जपन्नानादिकालेषु समागच्छन् पुनः पुनः । हुंकारवादिदुष्कृत्यैः संस्पृशन्नपि निघणः।। स्ववसधूननाद्यश्च पीडयन् क्रूरभापणेः। मया त्वेनं कृते तूष्णीं युष्माकं किमिति त्रुवन् ।। तन्मध्ये प्रलंपन गाढं ब्राह्मणान्योऽवमन्यते । स सद्यः सर्व यत्नेन राजन्यावेद्य चाखिलैः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy