________________
ब्राह्मणभोजनोत्तरं स्वकुटुम्बसहित, श्राद्धसामग्री गृहीयादितिवर्णनम् २०७
अथ कर्ताऽन्नशेषः किं क्रियतामिति वै वदेत् ।
ते विप्रास्तस्य च प्रोचु क्यिस्योत्तरमञ्जसा ।। इप्टैः सहैव भुञ्जन्तां इति वाक्यात्ततः परम् । ब्राह्मणानां स्वयं कर्ता स्वादुषंसद इत्युचः
दक्षिणाभिमुखस्तिष्ठन्नुपतिष्ठेत्तु वै पितॄन् । प्राचीनावीतिना भक्तथा तत्पश्चाब्राह्मणांस्तु ते ॥ मन्त्राक्षतान् प्रदधु श्च वेदमन्त्रौः शिवप्रदैः।
तान् स्वीकृत्य स्वयं भक्तथा चाञ्जल्या भूय एव वै॥ पुराणोक्तानि मन्त्राणि प्रवदन् भक्तिपूर्वतः। विप्रपादौ संस्पृशन् वै पीडयेच्च पुनः पुनः
तान् श्लोकानपि वक्ष्यामि पावनानघवारकान् ।
अद्य मे सफलं जन्म भवत्पादाब्जवन्दनात् ।। अद्य मे वंशजाः सर्वे याता वोऽनुग्रहादिवम् । पत्रशाकादिदानेन क्लेशिता यूयमीदृशाः तत्क्लेशजातं चित्ते तु विस्मृत्य क्षन्तुमर्हथ । वसिष्ठवामदेवादितुलितास्तु समागताः ।। सूर्योपरागसदृशं पितृश्राद्धमभून्मम । आसनै जनद्रव्यरूपकैर्दक्षिणादिभिः ।। मयापराधिनाऽजोन किमप्यद्य न सत्कृतम् । अग्नौ करणरूपाख्यं विप्रभोजनरूपकम् ।। पिण्डप्रदानरूपं यत् कर्मत्रयमिदं तु तत् । यथोक्तं च यथाशास्त्रं गयाश्राद्धफलप्रदम्
अस्त्वित्यद्य भवन्तो वै अवन्त्वित्येव तान् वदेत् ।
तथैव ते प्रब युश्च तदनन्तरमेव वै ॥ तिलाक्षतै हपतिः श्रीकृष्णार्पणमस्त्विति । तदर्पणं जलैः कुर्यात्ततो नामत्रयं जपेत् ।।
गन्धपुष्पादिभिः पूजामलंकारादिभिः पराम् ।
कृत्वाथ भोक्त्तृणां तेषां ताम्बूलादिप्रदापनैः ॥ नितरां हर्षितां कृत्वा वेश्मसीमान्तमात्रजेत् । अनुव्रजेयमित्युक्त्वानुवति पुनश्च तैः अनुज्ञातोऽनुवजेत्तु कयान इति तज्जपेत् । सर्वसाद्गुण्यसिध्यथं कर्मलोपनिवृत्तये ।। स्वपितृणामूर्ध्वलोकस्यासिद्धये तयजुर्जपेत् । रुद्रसंख्यानमः शब्दकायकं वेदशीर्षगम् ।। वामदेवायेति मनुं प्रजपेद्भक्तिसंयुतः । पश्चात्तु ताननुव्रज्य कृत्वा चापि प्रदक्षिणम् ।।