________________
भोजनमनु निमन्त्रितब्राह्मणानां पूजनं तेभ्यश्चाशीर्वादवर्णनम्
२०५
पिण्डाद्वासनम् उद्वासयिष्ये शास्त्रीयवत्मना मन्त्रपूर्वतः ।। अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ॥ पुरी द्वारावती चैव सप्तैता मुक्तिदायिकाः। पिण्डोद्वासनमन्त्रोऽयं ये तत्प्रोक्तयपरागतिः ।। सद्यः पितणां प्रभवेत् क्रमान्मुक्त श्च दायकः ।
ततः स्वस्थिति कत्रोक्त शोभनं हविरित्यथ ।। वदेयुरपि भोक्तारः पश्चापिण्डस्थलस्य वै । उत्तरत्र पुनश्चापि शुभस्थानात्तुसिद्धये ॥
कूर्चेन प्रोक्षणं कुर्यात् तां भुवं दर्भतण्डुलैः ।
सम्यक् च पूरितां कृत्वा शान्तिरस्त्वादिकैः शौः॥ तानि सर्वाणि पुण्याहवाचले गदितानि हि । भोजनानन्तरं विप्रकरशुभ्यर्थकारणात् ॥ तिलस्पर्शान्तरं कूर्च्यपाथसा पात्रगेन वै । षड्वारं झालयेकर्ता ताबता श्राद्धभुक्तितः ।। अप्रायत्यं तु यज्जातं तत्करस्य विनश्यति । करशुद्धो च जातायां तत्करेण ततः पदम् ।।
भविष्यमाणकार्याणां योग्यला महती भवेत् ।
कर्ता संप्रार्थयेत्पश्चात् भोक्तु : सर्वान् सुखस्थितान् ॥ विश्वे देवा हि पितरः परं युष्मदनुग्रहात् । अस्मद्गोत्रं सम्यगेव वर्धतामिति तान् वदेत् ते स्वस्ति वर्धतां गोत्रं इति व युरशेषकाः । देवतानां प्रसादोऽस्तु पितॄणामपि सन्ततम्
इत्यक्षतान् प्रदा स्ते स्वस्ति ब्रूतेति तान् वदेत् । श्राद्ध अन्नं तु मया दत्तं अक्षय्यं तद्भवत्विति ।। ब्रू तेति प्रबदेत्कर्ता पितॄन देवान् पृथक् पृथक् । सम्बुध्यन्तेन निर्दिश्य स्वधा स्वाहां विधानतः ।। वाचयिष्येति कर्ताऽसौ वाच्यतामिति ते द्विजाः । ऋचे त्वेत्यादितो मन्त्रत्रयमुच्चार्य तत्परम् ।।