________________
१८८
मार्कण्डेयस्मृतिः शक्तथा द्विजानां महतां प्रणम्यादौ विधानतः।
धृत्वापवित्रं शक्तथा तां दक्षिणां शक्ति कल्पिताम् ॥ (..... ...... ...............)। (.........) परिक्रम्य प्रणम्य च तथा पुनः ।। न प्रथेत्येतेन वाथ नमस्कारो विधीयते । तदन्ते दक्षिणां तां च तत्पुरो निक्षिपेत्ततः।
अस्मापितुः प्रतिश्राद्धं सर्वे शृणुत मद्वचः।।
अधिकाराख्यसंपत्सा कर्तुमस्त्विति मद्गृहे)हम् ॥ ........... ..............) । (... ........ .........) जोत्तमान् ॥
तां दक्षिणां भूतलेऽत्र निक्षिप्तां तेऽपि मन्त्रतः ।
स्वीकृत्य घधिकाराख्यसंपदस्त्विति ते द्विजाः॥ वयुरेव निखिलास्तत्परं तदनुज्ञया। प्राणानायम्य विधिना सुखासीनः पवित्रधृत् ।। देशं कालं च संकीर्त्य यथावद्वत्सरादिभिः। संयुक्तमेव प्रवदन्यथा बाधकं भवेत् ।। प्रातिसंवत्सिरिकाख्याश्राद्धमस्य पितुर्मम । अन्नेन हविषा मन्त्रैः पार्वणाख्यविधानतः
सदैवमभ्यनुज्ञानात् करिष्येऽद्य ति तत्परम् । विप्राणां वरणं कुर्यात् तत्तत्स्थाने यथाक्रमम् ॥ तिथिभेदोच्चारणेन मासे पक्षे विवत्सके। भृतावप्ययने वाथ पुनः श्राद्धं भवेद्बुवम् ॥ एकस्मिन्नेव दिवसे पित्रोः श्राद्ध उपस्थिते । मृतिक्रमाच्छ्राद्धकार्य कर्तव्यं नान्यथा चरेत् ॥ पितुम॒ततिथौ माता मृता यदि तदा पितुः ।
श्राद्धं कृत्वा ततो मातुः श्राद्धं कुर्यादिति क्रमः॥ मातुर्पततिथौ तातः मृतो यदि तदा किल । पितुः श्राद्धं प्रथमतः कर्तव्यमिति केचन मृतिक्रमेणेति केचित् न पितुः प्रथमं विति। अत्र शास्त्रीयवाक्यानां बहूनां भिन्नभिन्नतः यथेच्छया विकल्पः स्यात् तत्राचारः परो मतः। एकस्मिन्नेव दिवसे तिथिद्वयसमागमे । पूर्वानुष्ठेयकृत्यं यत् परतश्चेत्कृतं यदि । तद्व्यर्थमेव प्रभवेदतस्तत्पुनराचरेत् ॥