________________
मन्त्रवेदिने दानप्रशंसावर्णनम्
१८१ मन्त्रपूतं तु यद्दानममन्त्रायाशु दीयते । दातुर्निकृत्य हस्तं तद्भोक्त जिह्वां निकृन्तति ।
उपरुन्धन्ति दातारं गौरश्वः काञ्चनं क्षितिः ।
अश्रोत्रियस्य विप्रस्य हस्तं दृष्ट्वा निराकृताः ।। नान्दीकार्ये दीयते यद् धनं धान्यादिकं वसु । व्यसनापट्टणाथं च कुटुम्बाथं च याचते दत्तं चेत्कोटिगुणितं भवेदेव न संशयः। एवमन्विष्य सर्वत्र सर्वदानेष्वयं विधिः ।। सान्तानिकं यक्षमाणमध्वर्ग सर्ववेदसम् । गुर्वर्थपितृमात्रर्थस्वाध्यायाधु पतापिनः॥ नवैतान् स्नातकान् विप्रान् ब्राह्मणान् पूजयेत्सदा । तादृशेषु ब्राह्मणेषु पूजितेषु महात्मसु पूजिताः सद्य एव स्यु नान्दीशोभनदेवताः । वेदेन्धनसमिद्धषु हुतं विप्रमुखामिषु ।। सन्तारयति दातारं महतः किल्विषादपि । एकं वेदान्तिनं विप्रं पूजयेछ्रद्धयान्वितः॥ तस्य भुक्तौ भवेत्कोटिविप्राणां नात्र संशयः । वेदपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत् ॥ न तु मूखं निराहारं दशरात्रोपवासिनम् । नान्दीकर्मणि कल्याणे वेदपूर्णद्विजोत्तमः।। अत्यन्तावश्यको शेयः अपि वा कृतभोजनः। कृतभोजनसंग्रह्यवर्णनं नान्नकार्यके ।। हिरण्यादिककार्ये स्यान्न चाप्यामादिकेऽपि च । वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते॥
क्रीडन्त्योषधयः सर्वाः यास्यामः परमां गतिम् ।।
भयार्ता रोगिणो बालाः वृद्धाः संन्यासिनस्तथा ॥ अर्थिनो भोक्तु मिच्छन्ति तेषु दत्तं महत्फलम् । हृतस्वहृतदाराश्च ये विप्रा देशसंप्लवे ॥ वतिनो नियमस्थाश्च तत्समाप्तिमभीप्सवः। तपस्विनस्तपोनिष्ठास्तथा भैक्षचराश्च ये ॥ अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महत्फलम् । जनयत्येव नितरांतादृशेषु ततस्त्यजेत्॥ यत्किंचिदपि वा लब्धं तत्सद्यो वै विचक्षणः । संनिकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत् भाजने चैव दाने च दहत्यासप्तमं कुलम् । यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतिताहते ॥ दूरस्थं भोजयेन्मूढो गुणाढ्यं नरकं व्रजेत् । तस्मान्नातिक्रमेहाने भोजने प्रातिदेशिकान्
__संबन्धिनस्तथा सर्वान् दौहित्रं विट्पति तथा ।
भागिनेयं विशेषेण तथा बन्धून् सुचेतसः।। अतिक्रम्य महारौद्र रौरवं नरकं व्रजेत् । यदि स्यादधिको विप्रो दूरे वृत्तादिभिर्युतः ।।