SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १७७ नान्दीमुखश्राद्धकर्मवर्णनम् प्राधान्येनाप्राधान्येन ज्ञात्वा भत्त्या विमतः । पौर्वापर्य विनिश्चित्य मातृवर्गादितो जपन् । (१) ति यजुषां त्रितयं चेडया वरेत् । सर्वत्राप्येवमेव स्युः गणनायां तु सन्ततम् ।। नान्दीनामात्मकं कर्म नव तदेवतात्मकम् । देवतास्ताः सपत्नीकाः प्रोक्ता नान्दीमुखाः शिवः॥ पर्यायेऽत्र तृतीयेऽस्मिन् (?) या एव वच्मि वः । विश्वेदेवाश्च ते शेयाः अस्मिन् कर्मणि सर्वतः ।। सत्यो वसुश्च परमौ महात्मानौ शुभाकरौ । एकैकस्यात्र विशेयौ द्वौ विप्रो अथवा पुनः वर्गस्य वा तथा शेयौ यथोत्साहं यथाबलम् । एतदागमनं नित्यं शुभकर्मसु नान्यथा ॥ त एते नव्यदेवाः स्युमंगलध्वनिवेशिनः । धृतपुण्डूसमाराध्याः सुमुखाः स्वार्चनप्रियाः कृततद्रङ्गवल्याच्यागारनित्यप्रवेशकाः । तोरणश्रीराजमानाः कुंकुमाक्षतभासुराः॥ चन्दनालंकृतजनाः सुगन्धालिप्तदिङ्मुखाः । एतादृशान्महाभागान् नित्यमंगलकामुकान् पूजयेदेव विधिना वेददर्भपवित्रतः । वरणानन्तरं तेषां यथा स्थानं प्रकल्पयेत् । हरिद्राचूर्णसंस्तीर्णभूतले हस्तमात्रके । चतुष्कोणे मण्डलेऽत्र देवानामिदमित्यपि ॥ पाद्यं दद्यात्पादयोः तथा वर्गत्रयस्य च । मातृणां शोभनाख्यानां देवानां पाद्यमित्यपि पितृणां शोभनाख्यानां देवानां पाद्यमित्यपि । एवं मातामहानां च पाद्यं दद्याद्विधानतः पादप्रक्षालनं कृत्वा ब्राह्मणानां ततः स्वयम् । पादाव(?)प्रक्षालयित्वा तेषामाचनक्रियाम् कारयीवैव विधिना तस्याचमनमात्रकम् ! वि (............) मेव पवित्रकम् ॥ आन्तं कर्मासनं तेषां दद्यादेव पृथक् पृथक् । नात्र दर्भासनंदद्या(त) किन्तु पीलानि तत्पुरः प्रयत्नेनैव संपाद्य दीपस्तम्भान् पृथक् पृथक् । प्रतिपूर्षपीठमेकं सदीप्तस्तम्भमासनम्॥ दत्वा वस्त्रद्वयं रम्यं हरिद्राकुंकुमाक्तकम् । सपत्नीकः कुंकुमेन संस्कार्यण च संयुतः। दत्वा यज्ञोपवीते च गन्धाक्षतसुमादिकैः । समलंकृत्य पुष्पाय प्राङ्मुखाना यथेच्छतः तक्रमेणोपविष्टानां यथा वा स्थलसंकठे। सुखोपविष्टाः स्युः सर्वे तथैव विनिवेशयेत् ॥ दिशां तु नियमो नात्र यथारुच्यत एवं वै । तदा कुर्यात्तञ्च सब नान्याख्यं कर्म ताराम १२
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy