________________
मार्कण्डेयस्मृतिः अकिञ्चनत्वं कार्पण्यं वन्ध्यात्वं पञ्चवृत्तिता । तथा प्रमादमालस्यं अपमृत्युश्च नश्यति॥ विद्यार्थी बुद्धिरहितो बाल्येन यदि चेष्टया । कृत्याकृत्यपरिज्ञानवैकल्येन च मौन्यतः ।। अश्रुतं दुःश्रुतं वापि पारुष्यं दुष्टभाषणम् । अकार्यमनृतं फल्गु वाक्यं तुच्छप्रभाषणम् ॥ कुर्वन्नपि न निग्राह्यो ज्ञप्ति यावद्भवेदसौ । स्वपुत्रवद्रक्षणीयः षोडशाब्दात्परं तु चेत् ॥
निप्रायः स्यान्न चेन्नूनं शक्त्या पाल्यः सदैव हि । द्विदशाब्दात्परं वर्णी बुद्धिमान्यदि केवलम् ।। सर्वान् वृद्धान गुरुन् विप्रान् श्रोत्रियान् तत्कलत्रिकान् ।
यचिनो दीक्षितान् पौण्डरीकप्राप्ताख्यकान् सतः॥ नित्यामिहोत्रिणश्चापि ज्ञानिनो वेदिनश्शुचीन् । शास्त्रिणश्चापि(से)वेतदण्डहस्तश्चरेदपि॥ नैकत्र प्राशनं कुर्यान्मौञ्जीकृष्णाजिनं धरन् । न लंघयेन्मातृवाक्यं पितृबन्धुसतामपि ॥ गुर्वाचार्यज्ञानिनां च श्रोत्रियाणां च शास्त्रिणाम् । पितृकर्तृ करव्येषु तदाहूतो भवेद्यपि
तच्छिष्टान्नं तु भुञ्जीयात्तद्वाक्यं नातिलंघयेत् ।
नान्यत्र पितृशिष्टान्नमश्नीयात्कामतः स्वयम् ।। विप्राभावे श्रोत्रियाणां पैतृकेषु निमन्त्रितः । देवस्थानस्थितो हव्यं प्राश्नीयाद्विप्रकाम्यया
आचार्यवाक्यतस्त्वेव न स्वयं त्विच्छया पितुः ।
विप्राभावे कदाचित्तु श्राद्धकृत्येषु केवलम् ।। वर्णी कर्तृ कमात्रेषु स्थानस्थोऽपि भवेदपि । आपत्सु गृहकृत्येषु प्रार्थितस्तेन चेदपि ॥ स्थानस्थितो भवेन्नूनं न सर्वत्र कदाचन । इच्छया श्राद्ध ग्वर्णी ब्रह्मचर्याच्च्युतो भवेत्
____ आपत्स्वपि कदाचिद्वा गर्वलोभादिना परम् ।
नक्षत्रजीवी न भवेत् गृही वस्त्रं न धारयेत् ।। यदि स्यात्तादृशो मूढो रौरवं नरकं व्रजेत् । परेषां सर्वकृत्यानां नायं योग्यो भवेदपि ॥ तदोषस्य विनाशाय दिनत्रयमुपोष्य वै । गायत्रीदशसाहस्र जपेत्तेनशुचिर्भवेत् ॥ यदि वर्णी शूद्रगृहे आमं पैतृककर्मणि । गृह्णीयात्तावता सद्यः पुनः संस्कारमर्हति ॥ खादयेद्यदि ताम्बूलमवशादिच्छया सकृत् । त्रिरात्रयावकाहारः पञ्चगव्येन तत्परम् ।।