________________
ब्रह्मचारिधर्मवर्णनम् तत्पोषकस्तत्प्रदाता सत्यमेतन्मयोदितम् । वेदाध्यायी तु यो वर्णी सततं तत्परो वसेत् साचारः साग्निकार्यश्च सोऽग्निः कव्यवाहनः । यदन्नं वर्णिकुक्षिस्थं वेदाभ्यासेन जीर्यते कुलं तारयते तेषां दशपूर्वान् दशापरान् । भिक्षाश्येव भवेन्नित्यं वेदाध्ययनकालके ॥ एकत्रान्नं न भुञ्जीयादिच्छया केवलेन वै। पितृव्यपन्या मात्राचमातुलान्या तथैव च पितृष्वस्रा भगिन्या च गुर्वाचार्यकलत्रकैः । महत्विगुपाध्यायमातामहसती(खी)जनैः दत्तं तु यद्भवेदन्नफलभक्ष्यरसादिकम् । अतिप्रीतिस्नेहपूर्व सर्व प्राचं न चान्यतः॥ आपत्सु यत्र कुत्रापि येन केनाप्युपायतः । सज्जनेष्वेवोदरस्य पूर्तिमेकत्र शस्यते॥ बहुस्वरान्नागमस्य सिद्ध सति कदाप्ययम् । नैकत्र प्राशनं कुर्याज्जामिता रहितश्वरत्।। दूषितान्नानि सर्वत्र त्याज्यान्येव विपश्चिता । श्रोत्रियान्नानि यत्नेन सेवेतैव सदाचरन् बहु सद्मसु तिष्ठत्सु भक्तिमत्सु सतां तदा । सर्वत्र कालयोनित्यं गृह्णीयाद्भक्षमुत्तमम् ।। मातृभिक्षातिशस्ता स्यात् गुरुदारविव(स)र्जिता। प्रजावतीकरकृता पितामसादिकल्पिता मातुलानी प्रीतिपूर्वप्रदत्ता भगिनीकृता । मातृष्वसृप्रदत्ता या सती साध्वी प्रकल्पिता
तत्सोमपीथिनिहस्तविसृष्टा व्रतिनी कृता । सर्वा एव सदा ग्राह्या न संत्याज्याश्च सन्ततम् ।। अतिप्रीत्यैव संग्राह्याः पीडयित्वा कदाचन ।
आक्रोशयित्वा तूष्णीकं गत्वा वापि पुनःपुनः ।। न संत्यजेत्प्रीतिदत्ता दुःखदत्तां परित्यजेत् । बालानां वर्णिनां वेद चेतसामन्यदेशिनाम् कृपया याःप्रयच्छन्ति सम्यग्भतुरनुज्ञया । पृथुकान् भक्षणार्थाय राजान्विष्टं करम्भकान्
विविधानि च भक्ष्याणि गुडं धानापरिक्रकान् । चणकान् गुडसंयुक्तान मुद्गरांस्तिलसुंदरान् ॥ शष्कुलीकलिकान् नारान् मुणकान्मुड (र) वान्पुनान् !
गौडान् सात्ययुतानम्यान तान्पुत्रान् दीर्घजीविनः॥ लभन्ते तनयान्नूनं तेषां चेदवमानतः । विनैव करणं सद्यः चिरावंशक्षयो भवेत् ॥ प्रतिजन्मनि वन्ध्या स्यादुरण्डा नष्ट प्रजा तथा । वेदार्थी तुष्टिमात्रेण वर्धन्ते सर्वसंपदः ।।