SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः प्रत्युक्तऽथ ततस्तैश्चेति पूर्वच्छान्तिमाचरेत् । शान्तिरस्त्वित्यादिवाक्यजालैरेव यथाविधि ॥ पश्चान्मन्त्रास्तलिमाश्य वाचयेदुखरेदपि । दधिक्रावादिनिखिलान् हिरण्यादिस्तथापरान् पवमानस्सुवर्जनप्रमुखान् महदादिकान् । जप्त्वा तच्छंयोरित्येतेन मन्त्रेण तत्परम् ॥ - शान्तिः शान्तिः शान्तिरिति त्रिवारेण समापयेत् । ततःपरं समुत्थाय प्राञ्जलिः सन् द्विजान् समान् ॥ अष्टौ वा चतुरो वापि प्रार्थयेद्विनयान्वितः । मह्यं सह कुटुम्बाय शुद्धिकार्याय सांप्रतम् युष्मान् स तत्प्रार्थयते त्वाशिषः परमाःशिवाः । सर्वदापेक्षमाणायाऽऽयुष्मते स्वस्तिसन्ततम् ॥ भवन्तोऽपि अवन्त्वेवं इत्युक्तास्तेऽपि तत्परम् । तथा ब्र युस्सुचित्तेन वृतास्ते तेन ये पुरा तुभ्यं सहकुटुम्बाय सांप्रतं शुद्धिकर्मणे । महाजनान्नमस्कुर्वाणाय चायुष्मतेऽनिशम् ।। स्वस्ति श्रीशिवसंघाताः भवन्त्वित्युत्तरं पुनः । ओं तत् स्वस्ति भवन्तोऽद्य ब्रुवन्त्विति तदुक्तितः ।। ओस्वस्त्विति प्रत्युक्तिः स्यादथ भूयश्च पूर्ववत् । पर्यायेंऽथ द्वितीयेऽपि प्रार्थयेत्तान् द्विजर्षभान् । तादृग्गुणविशिष्टाय मह्यं तद्वृद्धिकर्मणे । इति शिष्टं समानं स्यात् तृतीये चापि तत्परम् ॥ पर्यायेऽभ्युदयायेति कर्मणेऽन्यत्समानकम् । पश्चाद्विप्रावृतास्सर्वे बुध्यास्मेति च मन्त्रतः अभिमन्ठ्याक्षतान् दद्यः (१) पुनस्स तु । यजमानः प्रार्थयेच्च बुद्धिमस्याद्य कर्मणः॥ भवन्तो वै ब्रुवन्त्वद्य पश्चात्ते ब्राह्मणास्तथा। मृद्ध्यतामृद्धिस्समृद्धिरित्येवं व युरेव वै 'वर्षाणां च शतं सम्यक् संपूर्ण च तथास्त्विति । गोत्राभिवृद्धिरस्त्वेवं शान्तिः पुष्टिश्च केवला ।। तुष्टिरस्तु तथा पश्चाद् गोद्विजेभ्यः शिवं शुभम् । भवत्वित्यपि ते ब्र युः सर्वसंपत्तथास्त्विति ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy