________________
पुण्याहवाचनविधिवर्णनम्
१७३ कलशस्थे निक्षिपेद्वापि तत्परं पुनरेव वै । शिवाश्च मासातवः पक्षा भूषय एव च ॥ ते वनस्पतयस्सर्वे सन्त्वोषधय एव च । सर्वे शिवाः संभवन्तु अहोरात्रे शिवे तथा ॥ उत्तरे कर्मणि पुनः अविघ्नोऽस्तु सदा मम । सर्वा क्रियाः शिवा भूय उत्तरोत्तरतः पराः तथा क्रियास्संपद्यन्तामभिवृद्धिः पुनः पुनः । उत्तरोत्तरमस्त्वेव मंगलानि शिवानि च ॥
माहेश्वरीषु (१) स्तासर्वाः मातरः सपुरस्सराः।
__ मरुद्गणा इन्द्रमुख्या प्रीयन्तामिति तत्परम् ।। सर्वदेवाः प्रीयन्तां वै तथा विष्णुपुरोगमाः । ये वसिष्ठपुरोगास्ते तथर्षीणां गणाः पराः
प्रीयन्तामृषयः सर्वे छन्दांस्याचार्यवेदकाः। यज्ञाः प्रीयन्तां निखिलाः प्रीयन्तां दक्षिणास्तथा ॥ श्रद्धा मेधे प्रिये तां च श्रीमान्नारायणो विभुः ।
प्रीयतां भगवान्सोऽयं पर्जन्यो जगतां हितः ।। विभुः स्वामी महासेनः सत्या एतास्तथाशिषः । भवन्तु सततं श्रीकाः उत्तरोत्तरशर्मदाः
पुण्याहनामकाः कालाः वाच्यन्तां ते क्रमोदिताः। प्रीयन्तामित्युक्तिकाले कलशोदकमेव तत् ॥ पृथक् पृथक् च कलशे निनयेत्तदुदस्थिते । कलशे प्राङ्मुखः स्थित्वा ब्राह्मणान् प्रार्थयेत्तदा ।।
ओं पुण्याहं भवन्तोऽद्य कर्मणोऽस्य ब्रुवन्त्विति ।
त्रिर्वाचयित्वा संप्रार्थ्य ब्राह्मणान् पूर्वमेव वै॥ पूजितान् गन्धपुष्पाद्यः ओं पुण्याहमिति स्म वै । तदुक्त्यनन्तरं भूयत्रिवारमथ पूर्ववत्
कर्मणे कियमाणाय प्रणवोच्चारणेन वै। चत्वारोऽष्टौ वा निखिलाः भवन्तः स्वस्ति कर्म च ॥ ब्रुवन्त्विति प्रार्थयित्वा वाचयित्वाऽथ पूर्ववत् ।
कर्मणः क्रियमाणस्य चधि तां परमां सतीम् ।। ब्रुवन्तु सर्वे कृपया चैकमत्यैव सांप्रतम् । भवन्तः सुमहात्मानः इत्येवं पूर्ववद्वदेत् ।।