SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः कलौ तु नितरां तस्मात् (च्छा)श्राद्धमात्रं तु तत्पुनः । यथोदितं तथा कुर्यात् एवं द्वादशवारतः।। अब्देषु तादृशेष्वेषु कुर्याच्चत्तु विचक्षणः । पितरोऽस्य भवन्त्येव नित्यतृप्ता मुदायुताः पूर्ववत्प्रवदन्त्येह कमैतदतिपावनम् । तादृशं सर्वकामानां पूरकं तारकं महत् ॥ मार्गशीर्षादिमासेषु कृष्णपक्षेषु ताः स्मृताः । सप्तमी नवमी चापि ते तेऽन्वष्टकनामके॥ तिथी पुण्ये सुप्रशस्ते तन्मध्ये त्वष्टमी शिवा । अष्टमीतिप्रकथिता मासेष्वेषु चतुर्ध्वपि॥ विज्ञेया द्वादश पुनः तच्छ्राद्धतिथयः क्रमात् । सर्वश्राद्धेषु गृहिणो वह्निरौपासनो भवेत् सपिण्डकेषु श्राद्धेषु नापिण्डेषु कदाचन । एवं षण्णवतिश्राद्धक्रमोऽयं वै निरूपितः॥ श्राद्धभेदाः नान्दीश्राद्धस्वरूपविचारः पुनः श्राद्धानि कानि स्युर्घतश्राद्धं च दाधिकम् । तीर्थश्राद्धं भौक्तिकं च जीवश्राद्धं च नामतः॥ विलक्षणं तच्छ्राद्धानां चत्वारिंशत्तत्कदैवितम् । नित्याख्यं श्राद्धमेकं स्यान्नान्द्याख्यमपरं तराम् ।। विलक्षण हि सर्वेषां श्राद्धशब्दस्तु तत्र वै । अत्यन्तपार्थकपितृसंबन्धादेव ते तु वै॥ देवत्वेनैव नितरां वन्द्याः सिद्धाः शिवाङ्गिनः । स्वश्रेयसैकशरणाः सुप्रसिद्धाश्च शास्त्रतः ।। यदा यदा यत्र यत्र प्रवेशः स्यात्तु मन्त्रतः। अमी च किल देवानां तत्र तत्र तदा तदा॥ धर्मास्सर्वे विरुद्धा स्ता(स्ते)लक्षणं च पृथक् पृथक् । दर्भाः सुमनसश्चित्राश्चन्दनं तनुलेपनम् ।। महासुगन्धलादि हारिद्राकुंकुमादयः । मालिकाश्चूतपत्रौघमहालंकरणादिकम् ।। वितानानि च शुभ्राणि रम्भापूगफलान्यपि। काण्डानि कदलीनां च कर्णिकारध्वजाश्रमाः॥ महारग्वधपालाशपूगखादिरगोमुखाः । वाद्यालम्भनपूर्वाश्च दिव्यनीराजनक्रियाः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy