________________
१६७
सकृन्महालयश्राद्धकालनिर्णयवर्णनम् पक्षान्ते किल देयेति प्रतिनित्यं पृथक् पृथक् । प्रदेयैवेति च पुनः प्रकारः कथितः परः॥ पक्षोऽयं यमलोकस्य शून्यकारक उच्यते । पितृणां स वरो दत्तो देवदेवेन विष्णुना ।। नभस्यापरपक्षादि याववृश्चिकदर्शनम् । पितृणां भूतलावासः पुत्रदत्तैकभुक्तये ।। अतो मनुष्यमात्रो यः पितृणामतितुष्टये । श्राद्धं महालयाख्यं तत्कुर्यादेव विधानतः
यस्तस्मिन् तादृशे काले पितृनुद्दिश्य धर्मतः । न करोति नरः श्राद्धं तं शपन्त्यस्य तेऽखिलाः ।। नित्याश्च पितरो ये तु कारुण्याश्चापि केवलाः । विश्वैदवैश्च सहिताः विष्णुना कुपिता ध्र वम् ।। अस्मिन् पक्षे गजच्छाया नामकं श्राद्धमेककम् ।
यदेन्दुः पितृदेवत्ये हंसश्चैव करे स्थितः॥ याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता । सकृन्महालयश्राद्धकरणं सकृदेव हि
यदा भवति चेत्तस्मिन् गौणपक्षे दिनादिकम् ।
सम्यगालोक्य कार्य स्यादन्यथा बाधकं भवेत् ।। पतिपत्नीभाग्यसंपग्रहवृत्तिविनाशनम् । भवेदेव न सन्देहस्तस्मादुक्तप्रकारतः ।।
कुर्यान्महालयश्राद्धं तादृशं पितृतृप्तये ।।
सकृन्महालयश्राद्धकालनिर्णयः सकृन्महालयश्राद्धममावास्याकृतं यदि । अनालोक्यैव शास्त्राणि ज्येष्ठपुत्रो विनश्यति ॥ पत्नी वा पशवो यद्वा सौभाग्यं वस्तुवाहनम् ।
वृत्तिक्षेत्राणि वा गेहाः लयं विन्दन्ति तत्क्षणात् ।। तस्मादमायां यत्नेन न कर्तव्यं विपश्चिता । सकृन्महालयश्राद्धं सत्यमेव मयोदितम् ।। चतुर्दशी तु सा होया ये का शस्त्रहता नराः। विषोद्वन्धनधाताये जलसामिपातनः ।। दुम॒ता ये पापकर्मविशेषैत्यक्तजीविनः । तेषामेव प्रशस्तानां न तस्मात्तु तदाचरेत् ।।